
kanakadhārā stōtram
October 15, 2025 Wednesday
vandē vandāru mandāramindirānandakandalam |
amandānandasandōha bandhuraṁ sindhurānanam ||
aṅgaṁ harēḥ pulakabhūṣaṇamāśrayantī
bhr̥ṅgāṅganēva mukulābharaṇaṁ tamālam |
aṅgīkr̥tākhilavibhūtirapāṅgalīlā
māṅgalyadāstu mama maṅgaladēvatāyāḥ || 1 ||
mugdhā muhurvidadhatī vadanē murārēḥ
prēmatrapāpraṇihitāni gatāgatāni |
mālādr̥śōrmadhukarīva mahōtpalē yā
sā mē śriyaṁ diśatu sāgarasambhavāyāḥ || 2 ||
viśvāmarēndrapadavibhramadānadakṣa-
-mānandahēturadhikaṁ muravidviṣō:’pi |
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārtha-
-mindīvarōdarasahōdaramindirāyāḥ || 3 ||
āmīlitākṣamadhigamya mudā mukunda-
-mānandakandamanimēṣamanaṅgatantram |
ākēkarasthitakanīnikapakṣmanētraṁ
bhūtyai bhavēnmama bhujaṅgaśayāṅganāyāḥ || 4 ||
bāhvantarē madhujitaḥ śritakaustubhē yā
hārāvalīva harinīlamayī vibhāti |
kāmapradā bhagavatō:’pi kaṭākṣamālā
kalyāṇamāvahatu mē kamalālayāyāḥ || 5 ||
kālāmbudālilalitōrasi kaiṭabhārē-
-rdhārādharē sphurati yā taṭidaṅganēva |
mātussamastajagatāṁ mahanīyamūrtiḥ
bhadrāṇi mē diśatu bhārgavanandanāyāḥ || 6 ||
prāptaṁ padaṁ prathamataḥ khalu yatprabhāvā-
-nmāṅgalyabhāji madhumāthini manmathēna |
mayyāpatēttadiha mantharamīkṣaṇārdhaṁ
mandālasaṁ ca makarālayakanyakāyāḥ || 7 ||
dadyāddayānupavanō draviṇāmbudhārā-
-masminna kiñcana vihaṅgaśiśau viṣaṇṇē |
duṣkarmagharmamapanīya cirāya dūraṁ
nārāyaṇapraṇayinīnayanāmbuvāhaḥ || 8 ||
iṣṭāviśiṣṭamatayō:’pi yayā dayārdra-
-dr̥ṣṭyā triviṣṭapapadaṁ sulabhaṁ labhantē |
dr̥ṣṭiḥ prahr̥ṣṭakamalōdaradīptiriṣṭāṁ
puṣṭiṁ kr̥ṣīṣṭa mama puṣkaraviṣṭarāyāḥ || 9 ||
gīrdēvatēti garuḍadhvajasundarīti
śākambharīti śaśiśēkharavallabhēti |
sr̥ṣṭisthitipralayakēliṣu saṁsthitāyai
tasyai namastribhuvanaikagurōstaruṇyai || 10 ||
śrutyai namō:’stu śubhakarmaphalaprasūtyai
ratyai namō:’stu ramaṇīyaguṇārṇavāyai |
śaktyai namō:’stu śatapatranikētanāyai
puṣṭyai namō:’stu puruṣōttamavallabhāyai || 11 ||
namō:’stu nālīkanibhānanāyai
namō:’stu dugdhōdadhijanmabhūmyai |
namō:’stu sōmāmr̥tasōdarāyai
namō:’stu nārāyaṇavallabhāyai || 12 ||
[* adhika ślōkāḥ –
namō:’stu hēmāmbujapīṭhikāyai
namō:’stu bhūmaṇḍalanāyikāyai |
namō:’stu dēvādidayāparāyai
namō:’stu śārṅgāyudhavallabhāyai ||
namō:’stu dēvyai bhr̥gunandanāyai
namō:’stu viṣṇōrurasisthitāyai |
namō:’stu lakṣmyai kamalālayāyai
namō:’stu dāmōdaravallabhāyai ||
namō:’stu kāntyai kamalēkṣaṇāyai
namō:’stu bhūtyai bhuvanaprasūtyai |
namō:’stu dēvādibhirarcitāyai
namō:’stu nandātmajavallabhāyai ||
*]
sampatkarāṇi sakalēndriyanandanāni
sāmrājyadānavibhavāni sarōruhākṣi |
tvadvandanāni duritāharaṇōdyatāni
māmēva mātaraniśaṁ kalayantu mānyē || 13 ||
yatkaṭākṣasamupāsanāvidhiḥ
sēvakasya sakalārthasampadaḥ |
santanōti vacanāṅgamānasai-
-stvāṁ murārihr̥dayēśvarīṁ bhajē || 14 ||
sarasijanilayē sarōjahastē
dhavalatamāṁśukagandhamālyaśōbhē |
bhagavati harivallabhē manōjñē
tribhuvanabhūtikari prasīda mahyam || 15 ||
digghastibhiḥ kanakakumbhamukhāvasr̥ṣṭa-
-svarvāhinīvimalacārujalaplutāṅgīm |
prātarnamāmi jagatāṁ jananīmaśēṣa-
-lōkādhināthagr̥hiṇīmamr̥tābdhiputrīm || 16 ||
kamalē kamalākṣavallabhē tvaṁ
karuṇāpūrataraṅgitairapāṅgaiḥ |
avalōkaya māmakiñcanānāṁ
prathamaṁ pātramakr̥trimaṁ dayāyāḥ || 17 ||
[* adhika ślōkāḥ –
bilvāṭavīmadhyalasatsarōjē
sahasrapatrē sukhasanniviṣṭām |
aṣṭāpadāmbhōruhapāṇipadmāṁ
suvarṇavarṇāṁ praṇamāmi lakṣmīm ||
kamalāsanapāṇinā lalāṭē
likhitāmakṣarapaṅktimasya jantōḥ |
parimārjaya mātaraṅghriṇā tē
dhanikadvāranivāsa duḥkhadōgdhrīm ||
ambhōruhaṁ janmagr̥haṁ bhavatyāḥ
vakṣaḥsthalaṁ bhartr̥gr̥haṁ murārēḥ |
kāruṇyataḥ kalpaya padmavāsē
līlāgr̥haṁ mē hr̥dayāravindam ||
*]
stuvanti yē stutibhiramūbhiranvahaṁ
trayīmayīṁ tribhuvanamātaraṁ ramām |
guṇādhikā gurutarabhāgyabhājinō
bhavanti tē bhuvi budhabhāvitāśayāḥ || 18 ||
[* adhika ślōkaṁ –
suvarṇadhārāstōtram yacchaṅkarācārya nirmitam |
trisandhyaṁ yaḥ paṭhēnnityaṁ sa kubērasamō bhavēt ||
*]
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau kanakadhārāstōtram sampūrṇam |