2
detail-image

navadurgā stōtram

October 15, 2025 Wednesday

śailaputrī –
vandē vāñchitalābhāya candrārdhakr̥taśēkharām |
vr̥ṣārūḍhāṁ śūladharāṁ śailaputrīṁ yaśasvinīm || 1 ||

brahmacāriṇī –
dadhānā karapadmābhyāmakṣamālā kamaṇḍalū |
dēvī prasīdatu mayi brahmacāriṇyanuttamā || 2 ||

candraghaṇṭā –
piṇḍajapravarārūḍhā caṇḍakōpāstrakairyutā |
prasādaṁ tanutē mahyaṁ candraghaṇṭēti viśrutā || 3 ||

kūṣmāṇḍā –
surāsampūrṇakalaśaṁ rudhirāplutamēva ca |
dadhānā hastapadmābhyāṁ kūṣmāṇḍā śubhadāstu mē || 4 ||

skandamātā –
siṁhāsanagatā nityaṁ padmāśritakaradvayā |
śubhadāstu sadā dēvī skandamātā yaśasvinī || 5 ||

kātyāyanī –
candrahāsōjjvalakarā śārdūlavaravāhanā |
kātyāyanī śubhaṁ dadyāddēvī dānavaghātinī || 6 ||

kālarātrī –
ēkavēṇī japākarṇapūra nagnā kharāsthitā |
lambōṣṭhī karṇikākarṇī tailābhyaktaśarīriṇī ||
vāmapādōllasallōhalatākaṇṭakabhūṣaṇā |
vardhanmūrdhadhvajā kr̥ṣṇā kālarātrirbhayaṅkarī || 7 ||

mahāgaurī –
śvētē vr̥ṣē samārūḍhā śvētāmbaradharā śuciḥ |
mahāgaurī śubhaṁ dadyānmahādēvapramōdadā || 8 ||

siddhidātrī –
siddhagandharvayakṣādyairasurairamarairapi |
sēvyamānā sadā bhūyāt siddhidā siddhidāyinī || 9 ||

iti navadurgā stōtram |