5
detail-image

What is Ganesh Atharvashirsha Path?

August 27, 2025 Wednesday

What is Ganesh Atharvashirsha Path?

The Ganesh Atharvashirsha is a powerful collection of Vedic mantras. Many traditions believe it originates from the Atharvaveda. These mantras describe Lord Ganesha as the supreme energy of the universe. They explain His spiritual essence, Vedic form, and the blessings He bestows on His devotees.

This hymn also highlights the divine mantras, meditations, and praises of Lord Ganesha, establishing Him as the eternal truth and remover of all obstacles.

Benefits of Chanting Ganesh Atharvashirsha

  • Devotees believe that no wish remains unfulfilled when one recites the Atharvashirsha. Its benefits include:
  • Brings wealth, prosperity, and abundance into the home.
  • Grants success and accomplishment in all endeavors.
  • Removes obstacles and negative planetary effects (especially during Saturn or Ketu periods).
  • Offers relief from difficulties and hardships.
  • Brings blessings equal to offering thousands of Modaks to Lord Ganesha.
  • Helps attain peace, knowledge, and spiritual progress.
  • Regular chanting improves fame, wisdom, and confidence.
  • Specially on Wednesdays, this path yields highly auspicious results. Daily recitation increases its power even more.

Ganesh Atharvashirsha Path

(We have provided both Hindi and English scripts for clarity. Please cross-check with Vedic texts before reciting.)

 भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः ।
व्यशेम देवहितं यदायूः ।
Om Bhadram Karnnebhih Shrnnuyaama Devaah |
Bhadram Pashyema-Akssabhir-Yajatraah |
Sthirair-Anggais-Tussttuvaamsas-Tanuubhih |
Vyashema Devahitam Yad-Aayuh |

स्वस्ति  इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
 शान्तिः शान्तिः शान्तिः ॥
Svasti Na Indro Vrddha-Shravaah |
Svasti Nah Puussaa Vishva-Vedaah |
Svasti Nas-Taarkssyo Arisstta-Nemih |
Svasti No Brhaspatir-Dadhaatu ||
Om Shaantih Shaantih Shaantih ||

 नमस्ते गणपतये ॥१॥
Om Namas-Te Gannapataye ||1||

 

त्वमेव प्रत्यक्षं तत्त्वमसि ।
त्वमेव केवलं कर्ताऽसि ।
त्वमेव केवलं धर्ताऽसि ।
त्वमेव केवलं हर्ताऽसि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं साक्षादात्माऽसि नित्यम् ॥२॥
Tvam-Eva Pratyakssam Tattvam-Asi |
Tvam-Eva Kevalam Kartaa-[A]si |
Tvam-Eva Kevalam Dhartaa-[A]si |
Tvam-Eva Kevalam Hartaa-[A]si |
Tvam-Eva Sarvam Khalv[u]-Idam Brahma-Asi |
Tvam Saakssaad-Aatmaa-[A]si Nityam ||2||

ऋतं वच्मि । सत्यं वच्मि ॥३॥
Rtam Vacmi | Satyam Vacmi ||3||

 

अव त्वं माम् ।
अव वक्तारम् ।
अव श्रोतारम् ।
अव दातारम् ।
अव धातारम् ।
अवानूचानमव शिष्यम् ।
Ava Tvam Maam |
Ava Vaktaaram |
Ava Shrotaaram |
Ava Daataaram |
Ava Dhaataaram |
Ava-Anuucaanam-Ava Shissyam |

 

अव पुरस्तात् ।
अव दक्षिणात्तात् ।
अव पश्चात्तात् ।
अवोत्तरात्तात् ।
अव चोर्ध्वात्तात् ।
अवाधरात्तात् ।
सर्वतो मां पाहि पाहि समन्तात् ॥४॥
Ava Purastaat |
Ava Dakssinnaattaat |
Ava Pashcaattaat |
Avo[a-U]ttaraattaat |
Ava Co[a-U]rdhvaattaat |
Ava-Adharaattaat |
Sarvato Maam Paahi Paahi Samantaat ||4||

 

त्वं वाङ्मयस्त्वं चिन्मयः ।
त्वमानन्दमयस्त्वं ब्रह्ममयः ।
त्वं सच्चिदानन्दाऽद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि ।
त्वं ज्ञानमयो विज्ञानमयोऽसि ॥५॥
Tvam Vaangmayas-Tvam Cinmayah |
Tvam-Aanandamayas-Tvam Brahmamayah |
Tvam Saccidaanandaa-[A]dvitiiyo-[A]si |
Tvam Pratyakssam Brahma-Asi |
Tvam Jnyaanamayo Vijnyaanamayo-[A]si ||5||

 

सर्वं जगदिदं त्वत्तो जायते ।
सर्वं जगदिदं त्वत्तस्तिष्ठति ।
सर्वं जगदिदं त्वयि लयमेष्यति ।
सर्वं जगदिदं त्वयि प्रत्येति ।
Sarvam Jagad-Idam Tvatto Jaayate |
Sarvam Jagad-Idam Tvattas-Tisstthati |
Sarvam Jagad-Idam Tvayi Layamessyati |
Sarvam Jagad-Idam Tvayi Pratyeti |

 

त्वं भूमिरापोऽनलोऽनिलो नभः ।
त्वं चत्वारि वाक् 
{परिमितापदानि ।
Tvam Bhuumir-Aapo-[A]nalo-[A]nilo Nabhah |
Tvam Catvaari Vaak {Parimitaa} Padaani |

 

त्वं गुणत्रयातीतः ।
त्वं अवस्थात्रयातीतः ।
त्वं देहत्रयातीतः ।
त्वं कालत्रयातीतः ।
Tvam Gunna-Traya-Atiitah |
Tvam Avasthaa-Traya-Atiitah |
Tvam Deha-Traya-Atiitah |
Tvam Kaala-Traya-Atiitah |

 

त्वं मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यम् ।
Tvam Muulaadhaara-Sthito-[A]si Nityam |
Tvam Shakti-Traya-[A]atmakah |
Tvaam Yogino Dhyaayanti Nityam |

 

त्वं ब्रह्मा त्वं विष्णुस्त्वं
रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं
ब्रह्म भूर्भुवस्सुवरोम् ॥६॥
Tvam Brahmaa Tvam Vissnnus-Tvam
Rudras-Tvam-Indras-Tvam-Agnis-Tvam
Vaayus-Tvam Suuryas-Tvam Candramaas-Tvam
Brahma Bhuur-Bhuvas-Suvar-Om ||6||

गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् ।
अनुस्वारः परतरः ।
अर्धेन्दुलसितम् ।
तारेण ऋद्धम् ।
एतत्तव मनुस्वरूपम् ॥७॥
Ganna-[A]adim Puurvam-Uccaarya Varnna-[A]adiims-Tad-Anantaram |
Anusvaarah Paratarah |
Ardhendu-Lasitam |
Taarenna Rddham |
Etat-Tava Manu-Svaruupam ||7||

 

गकारः पूर्वरूपम् ।
अकारो मध्यरूपम् ।
अनुस्वारश्चान्त्यरूपम् ।
बिन्दुरुत्तररूपम् ।
नादस्संधानम् ।
सग्ं‌हिता संधिः ॥८॥
Ga-kaarah Puurva-Ruupam |
A-kaaro Madhya-Ruupam |
Anusvaarash-Ca-Antya-Ruupam |
Bindur-Uttara-Ruupam |
Naadas-Samdhaanam |
Samhitaa Samdhih ||8||

 

सैषा गणेशविद्या ।
गणक ऋषिः ।
निचृद्गायत्रीच्छन्दः ।
गणपतिर्देवता ।
 गं गणपतये नमः ॥९॥
Sai[a-E]ssaa Gannesha-Vidyaa |
Gannaka Rssih |
Nicrdgaayatriic-Chandah |
Gannapatir-Devataa |
Om Gam Gannapataye Namah ||9||

 

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्तिः प्रचोदयात् ॥१०॥
Eka-Dantaaya Vidmahe Vakra-Tunnddaaya Dhiimahi |
Tan-No Dantih Pracodayaat ||10||

 

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।
रदं  वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैस्सुपूजितम् ॥
Eka-Dantam Catur-Hastam Paasham-Angkusha-Dhaarinnam |
Radam Ca Vara-Dam Hastair-Bibhraannam Muussaka-Dhvajam ||
Raktam Lambo[a-U]daram Shuurpa-Karnnakam Rakta-Vaasasam |
Rakta-Gandha-Anulipta-Anggam Rakta-Pusspais-Supuujitam || 11।।

 

भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं  सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।
एवं ध्यायति यो नित्यं  योगी योगिनां वरः ॥११॥
Bhakta-Anukampinam Devam Jagat-Kaarannam-Acyutam |
Aavirbhuutam Ca Srssttya[i-A]adau Prakrteh Purussaat-Param |
Evam Dhyaayati Yo Nityam Sa Yogii Yoginaam Varah ||11||

 

नमो व्रातपतये ।
नमो गणपतये ।
नमः प्रमथपतये ।
नमस्तेऽस्तु लम्बोदरायैकदन्ताय
विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॥१२॥
Namo Vraata-Pataye |
Namo Ganna-Pataye |
Namah Pramatha-Pataye |
Namas-Te-[A]stu Lambo[a-U]daraayai[a-E]ka-Dantaaya
Vighna-Naashine Shiva-Sutaaya Varada-Muurtaye Namah ||12||

 

एतदथर्वशीर्षं योऽधीते  ब्रह्मभूयाय कल्पते ।
 सर्वविघ्नैर्न बाध्यते ।
 सर्वत्र सुखमेधते ।
 पञ्चमहापापात्प्रमुच्यते ।
Etad-Atharvashiirssam Yo-[A]dhiite Sa Brahma-Bhuuyaaya Kalpate |
Sa Sarva-Vighnair-Na Baadhyate |
Sa Sarvatra Sukham-Edhate |
Sa Pan.ca-Mahaa-Paapaat-Pramucyate |।

 

सायमधीयानो दिवसकृतं पापं नाशयति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायं प्रातः प्रयुञ्जानो पापोऽपापो भवति ।
सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्मार्थकाममोक्षं  विन्दति ॥१३॥
Saayam-Adhiiyaano Divasa-Krtam Paapam Naashayati |
Praatar-Adhiiyaano Raatri-Krtam Paapam Naashayati |
Saayam Praatah Prayun.jaano Paapo-[A]paapo Bhavati |
Sarvatra-Adhiiyaano-[A]pavighno Bhavati |
Dharma-Artha-Kaama-Mokssam Ca Vindati ||13||

 

इदमथर्वशीर्षमशिष्याय  देयम् ।
यो यदि मोहाद्दास्यति  पापीयान् भवति ।
सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् ॥१४॥
Idam-Atharvashiirssam-Ashissyaaya Na Deyam |
Yo Yadi Mohaad-Daasyati Sa Paapiiyaan Bhavati |
Sahasra-[A]avartanaad-Yam Yam Kaamam-Adhiite Tam Tam-Anena Saadhayet ||14||

 

अनेन गणपतिमभिषिञ्चति  वाग्मी भवति ।
चतुर्थ्यामनश्नन् जपति  विद्यावान् भवति ।
इत्यथर्वणवाक्यम् ।
ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति ॥१५॥
Anena Gannapatim-Abhissin.cati Sa Vaagmii Bhavati |
Caturthyaam-Anashnan Japati Sa Vidyaavaan Bhavati |
Itya[i-A]tharvanna-Vaakyam |
Brahma-Adya-[A]avarannam Vidyaan-Na Bibheti Kadaacane[a-I]ti ||15||

 

यो दूर्वाङ्कुरैर्यजति  वैश्रवणोपमो भवति ।
यो लाजैर्यजति  यशोवान् भवति ।
 मेधावान् भवति ।
यो मोदकसहस्रेण यजति  वाञ्छितफलमवाप्नोति ।
यस्साज्यसमिद्भिर्यजति  सर्वं लभते  सर्वं लभते ॥१६॥
Yo Duurvaa-[A]ngkurair-Yajati Sa Vaishravanno[a-U]pamo Bhavati |
Yo Laajair-Yajati Sa Yashovaan Bhavati |
Sa Medhaavaan Bhavati |
Yo Modaka-Sahasrenna Yajati Sa Vaan.chita-Phalam-Avaapnoti |
Yas-Saajya-Samidbhir-Yajati Sa Sarvam Labhate Sa Sarvam Labhate ||16||

 

अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यग्रहेमहानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति
महाविघ्नात् प्रमुच्यते ।
महादोषात् प्रमुच्यते ।
महाप्रत्यवायात् प्रमुच्यते ।
 सर्वविद् भवति  सर्वविद् भवति ।
 एवं वेद ।
इत्युपनिषत् ॥१७॥
 शान्तिश्शान्तिश्शान्तिः ॥
Assttau Braahmannaan Samyag Graahayitvaa Suurya-Varcasvii Bhavati |
Suuryagrahe-Mahaa-Nadyaam Pratimaa-Sannidhau Vaa Japtvaa Siddha-Mantro Bhavati
Mahaa-Vighnaat Pramucyate |
Mahaa-Dossaat Pramucyate |
Mahaa-Pratyavaayaat Pramucyate |
Sa Sarvavid Bhavati Sa Sarva-Vid Bhavati |
Ya Evam Veda |
Ity[i]-Upanissat ||17||
Om Shaantish-Shaantish-Shaantih ||