 
            
        bhagavanmānasapūjā
October 17, 2025 Friday
hr̥dambhōjē kr̥ṣṇaḥ sajalajaladaśyāmalatanuḥ
sarōjākṣaḥ sragvī mukuṭakaṭakādyābharaṇavān |
śaradrākānāthapratimavadanaḥ śrīmuralikāṁ
vahan dhyēyō gōpīgaṇaparivr̥taḥ kuṅkumacitaḥ || 1 ||
payōmbhōdhērdvīpānmama hr̥dayamāyāhi bhagava-
-nmaṇivrātabhrājatkanakavarapīṭhaṁ bhaja harē |
sucihnau tē pādau yadukulaja nēnējmi sujalai-
-rgr̥hāṇēdaṁ dūrvāphalajalavadarghyaṁ muraripō || 2 ||
tvamācāmōpēndra tridaśasaridambhō:’tiśiśiraṁ
bhajasvēmaṁ pañcāmr̥taphalarasāplāvamaghahan |
dyunadyāḥ kālindyā api kanakakumbhasthitamidaṁ
jalaṁ tēna snānaṁ kuru kuru kuruṣvā:’camanakam || 3 ||
taṭidvarṇē vastrē bhaja vijayakāntādhiharaṇa
pralambāribhrātarmr̥dulamupavītaṁ kuru galē |
lalāṭē pāṭīraṁ mr̥gamadayutaṁ dhāraya harē
gr̥hāṇēdaṁ mālyaṁ śatadalatulasyādiracitam || 4 ||
daśāṅgaṁ dhūpaṁ sadvarada caraṇāgrē:’rpitamidaṁ
mukhaṁ dīpēnēnduprabhavarajasaṁ dēva kalayē |
imau pāṇī vāṇīpatinuta sakarpūrarajasā
viśōdhyāgrē dattaṁ salilamidamācāma nr̥harē || 5 ||
sadā tr̥ptānnaṁ ṣaḍrasavadakhilavyañjanayutaṁ
suvarṇāmatrē gōghr̥tacaṣakayuktē sthitamidam |
yaśōdāsūnō tatparamadayayāśāna sakhibhiḥ
prasādaṁ vāñchadbhiḥ saha tadanu nīraṁ piba vibhō || 6 ||
sacūrṇaṁ tāmbūlaṁ mukhaśucikaraṁ bhakṣaya harē
phalaṁ svādu prītyā parimalavadāsvādaya ciram |
saparyāparyāptyai kanakamaṇijātaṁ sthitamidaṁ
pradīpairārārtiṁ jaladhitanayāśliṣṭa rucayē || 7 ||
vijātīyaiḥ puṣpairatisurabhibhirbilvatulasī
yutaiścēmaṁ puṣpāñjalimajita tē mūrdhni nidadhē |
tava prādakṣiṇyakramaṇamaghavidhvaṁsi racitaṁ
caturvāraṁ viṣṇō janipathagatēścāntaviduṣā || 8 ||
namaskārō:’ṣṭāṅgaḥ sakaladuritadhvaṁsanapaṭuḥ
kr̥taṁ nr̥tyaṁ gītaṁ stutirapi ramākānta ta iyam |
tava prītyai bhūyādahamapi ca dāsastava vibhō
kr̥taṁ chidraṁ pūrṇaṁ kuru kuru namastē:’stu bhagavan || 9 ||
sadā sēvyaḥ kr̥ṣṇaḥ sajalaghananīlaḥ karatalē
dadhānō dadhyannaṁ tadanu navanītaṁ muralikam |
kadācitkāntānāṁ kucakalaśapatrāliracanā
samāsaktaḥ snigdhaiḥ saha śiśuvihāraṁ viracayan || 10 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau bhagavanmānasapūjā sampūrṇam |