3
catuḥ ślōkī stōtram
October 17, 2025 Friday
sarvadā sarvabhāvēna bhajanīyō vrajādhipaḥ |
svasyāyamēva dharmō hi nānyaḥ kvāpi kadācana || 1 ||
ēvaṁ sadā sma kartavyaṁ svayamēva kariṣyati |
prabhuḥ sarvasamarthō hi tatō niścintatāṁ vrajēt || 2 ||
yadi śrīgōkulādhīśō dhr̥taḥ sarvātmanā hr̥di |
tataḥ kimaparaṁ brūhi laukikairvaidikairapi || 3 ||
ataḥ sarvātmanā śaśvadgōkulēśvarapādayōḥ |
smaraṇaṁ bhajanaṁ cāpi na tyājyamiti mē matiḥ || 4 ||
iti śrīvallabhācārya viracitaṁ catuḥ ślōkī stōtram ||