3
detail-image

catuḥ ślōkī stōtram

October 17, 2025 Friday

sarvadā sarvabhāvēna bhajanīyō vrajādhipaḥ |
svasyāyamēva dharmō hi nānyaḥ kvāpi kadācana || 1 ||

ēvaṁ sadā sma kartavyaṁ svayamēva kariṣyati |
prabhuḥ sarvasamarthō hi tatō niścintatāṁ vrajēt || 2 ||

yadi śrīgōkulādhīśō dhr̥taḥ sarvātmanā hr̥di |
tataḥ kimaparaṁ brūhi laukikairvaidikairapi || 3 ||

ataḥ sarvātmanā śaśvadgōkulēśvarapādayōḥ |
smaraṇaṁ bhajanaṁ cāpi na tyājyamiti mē matiḥ || 4 ||

iti śrīvallabhācārya viracitaṁ catuḥ ślōkī stōtram ||