śrīmaddēvībhāgavatē dvādaśaskandhē aṣṭamō:’dhyāyaḥ
October 16, 2025 Thursday
(parāśaktērāvirbhāvavarṇanam)
atha śrīmaddēvībhāgavatē dvādaśaskandhē daśamō:’dhyāyaḥ ||
janamējaya uvāca |
bhagavan sarvadharmajña sarvaśāstravatāṁ vara |
dvijātīnāṁ tu sarvēṣāṁ śaktyupāstiḥ śrutīritā || 1 ||
sandhyākālatrayē:’nyasmin kālē nityatayā vibhō |
tāṁ vihāya dvijāḥ kasmādgr̥hṇīyuścānyadēvatāḥ || 2 ||
dr̥śyantē vaiṣṇavāḥ kēcidgāṇapatyāstathāparē |
kāpālikāścīnamārgaratā valkaladhāriṇaḥ || 3 ||
digambarāstathā bauddhāścārvākā ēvamādayaḥ |
dr̥śyantē bahavō lōkē vēdaśraddhāvivarjitāḥ || 4 ||
kimatra kāraṇaṁ brahmaṁstadbhavān vaktumarhati |
buddhimantaḥ paṇḍitāśca nānātarkavicakṣaṇāḥ || 5 ||
api santyēva vēdēṣu śraddhayā tu vivarjitāḥ |
na hi kaścitsvakalyāṇaṁ buddhyā hātumihēcchati || 6 ||
kimatra kāraṇaṁ tasmādvada vēdavidāṁ vara |
maṇidvīpasya mahimā varṇitō bhavatā purā || 7 ||
kīdr̥ktadasti yaddēvyāḥ paraṁ sthānaṁ mahattaram |
taccāpi vada bhaktāya śraddadhānāya mē:’nagha || 8 ||
prasannāstu vadantyēva guravō guhyamapyuta |
sūta uvāca |
iti rājñō vacaḥ śrutvā bhagavān bādarāyaṇaḥ || 9 ||
nijagāda tataḥ sarvaṁ kramēṇaiva munīśvarāḥ |
yacchrutvā tu dvijātīnāṁ vēdaśraddhā vivardhatē || 10 ||
vyāsa uvāca |
samyakpr̥ṣṭaṁ tvayā rājan samayē samayōcitam |
buddhimānasi vēdēṣu śraddhāvāṁścaiva lakṣyasē || 11 ||
pūrvaṁ madōddhatā daityā dēvairyuddhaṁ tu cakrirē |
śatavarṣaṁ mahārāja mahāvismayakārakam || 12 ||
nānāśastrapraharaṇaṁ nānāmāyāvicitritam |
jagat kṣayakaraṁ nūnaṁ tēṣāṁ yuddhamabhūnnr̥pa || 13 ||
parāśaktikr̥pāvēśāddēvairdaityā jitā yudhi |
bhuvaṁ svargaṁ parityajya gatāḥ pātālavēśmani || 14 ||
tataḥ praharṣitā dēvāḥ svaparākramavarṇanam |
cakruḥ parasparaṁ mōhātsābhimānāḥ samantataḥ || 15 ||
jayō:’smākaṁ kutō na syādasmākaṁ mahimā yataḥ |
sarvōttamaḥ kutra daityāḥ pāmarā niṣparākramāḥ || 16 ||
sr̥ṣṭisthitikṣayakarā vayaṁ sarvē yaśasvinaḥ |
asmadagrē pāmarāṇāṁ daityānāṁ caiva kā kathā || 17 ||
parāśaktiprabhāvaṁ tē na jñātvā mōhamāgatāḥ |
tēṣāmanugrahaṁ kartuṁ tadaiva jagadambikā || 18 ||
prādurāsītkr̥pāpūrṇā yakṣarūpēṇa bhūmipa |
kōṭisūryapratīkāśaṁ candrakōṭisuśītalam || 19 ||
vidyutkōṭisamānābhaṁ hastapādādivarjitam |
adr̥ṣṭapūrvaṁ taddr̥ṣṭvā tējaḥ paramasundaram || 20 ||
savismayāstadā prōcuḥ kimidaṁ kimidaṁ tviti |
daityānāṁ cēṣṭitaṁ kiṁ vā māyā kāpi mahīyasī || 21 ||
kēnacinnirmitā vā:’tha dēvānāṁ smayakāriṇī |
sambhūya tē tadā sarvē vicāraṁ cakruruttamam || 22 ||
yakṣasya nikaṭē gatvā praṣṭavyaṁ kastvamityapi |
balābalaṁ tatō jñātvā kartavyā tu pratikriyā || 23 ||
tatō vahniṁ samāhūya prōvācēndraḥ surādhipaḥ |
gaccha vahnē tvamasmākaṁ yatō:’si mukhamuttamam || 24 ||
tatō gatvā tu jānīhi kimidaṁ yakṣamityapi |
sahasrākṣavacaḥ śrutvā svaparākramagarbhitam || 25 ||
vēgātsa nirgatō vahniryayau yakṣasya sannidhau |
tadā prōvāca yakṣastaṁ tvaṁ kō:’sīti hutāśanam || 26 ||
vīryaṁ ca tvayi kiṁ yattadvada sarvaṁ mamāgrataḥ |
agnirasmi tathā jātavēdā asmīti sō:’bravīt || 27 ||
sarvasya dahanē śaktirmayi viśvasya tiṣṭhati |
tadā yakṣaḥ paraṁ tējastadagrē nidadhau tr̥ṇam || 28 ||
dahainaṁ yadi tē śaktirviśvasya dahanē:’sti hi |
tadā sarvabalēnaivākarōdyatnaṁ hutāśanaḥ || 29 ||
na śaśāka tr̥ṇaṁ dagdhuṁ lajjitō:’gātsurān prati |
pr̥ṣṭē dēvaistu vr̥ttāntē sarvaṁ prōvāca havyabhuk || 30 ||
vr̥thā:’bhimānō hyasmākaṁ sarvēśatvādikē surāḥ |
tatastu vr̥trahā vāyuṁ samāhūyēdamabravīt || 31 ||
tvayi prōtaṁ jagatsarvaṁ tvaccēṣṭābhistu cēṣṭitam |
tvaṁ prāṇarūpaḥ sarvēṣāṁ sarvaśaktividhārakaḥ || 32 ||
tvamēva gatvā jānīhi kimidaṁ yakṣamityapi |
nānyaḥ kō:’pi samarthō:’sti jñātuṁ yakṣaṁ paraṁ mahaḥ || 33 ||
sahasrākṣavacaḥ śrutvā guṇagauravagumphitam |
sābhimānō jagāmāśu yatra yakṣaṁ virājatē || 34 ||
yakṣaṁ dr̥ṣṭvā tatō vāyuṁ prōvāca mr̥dubhāṣayā |
kō:’si tvaṁ tvayi kā śaktirvada sarvaṁ mamāgrataḥ || 35 ||
tatō yakṣavacaḥ śrutvā garvēṇa marudabravīt |
mātariśvā:’hamasmīti vāyurasmīti cābravīt || 36 ||
vīryaṁ tu mayi sarvasya cālanē grahaṇē:’sti hi |
maccēṣṭayā jagatsarvaṁ sarvavyāpāravadbhavēt || 37 ||
iti śrutvā vāyuvāṇīṁ nijagāda paraṁ mahaḥ |
tr̥ṇamētattavāgrē yattaccālaya yathēpsitam || 38 ||
nōcēdgarvaṁ vihāyainaṁ lajjitō gaccha vāsavam |
śrutvā yakṣavacō vāyuḥ sarvaśaktisamanvitaḥ || 39 ||
udyōgamakarōttacca svasthānānna cacāla ha |
lajjitō:’gāddēvapārśvē hitvā garvaṁ sa cānilaḥ || 40 ||
vr̥ttāntamavadatsarvaṁ garvanirvāpakāraṇam |
naitajjñātuṁ samarthāḥ sma mithyāgarvābhimāninaḥ || 41 ||
alaukikaṁ bhāti yakṣaṁ tējaḥ paramadāruṇam |
tataḥ sarvē suragaṇāḥ sahasrākṣaṁ samūcirē || 42 ||
dēvarāḍasi yasmāttvaṁ yakṣaṁ jānīhi tattvataḥ |
tata indrō mahāgarvāttadyakṣaṁ samupādravat || 43 ||
prādravacca paraṁ tējō yakṣarūpaṁ parātparam |
antardhānaṁ tataḥ prāpa tadyakṣaṁ vāsavāgrataḥ || 44 ||
atīva lajjitō jātō vāsavō dēvarāḍapi |
yakṣasambhāṣaṇābhāvāllaghutvaṁ prāpa cētasi || 45 ||
ataḥ paraṁ na gantavyaṁ mayā tu surasaṁsadi |
kiṁ mayā tatra vaktavyaṁ svalaghutvaṁ surānprati || 46 ||
dēhatyāgō varastasmānmānō hi mahatāṁ dhanam |
mānē naṣṭē jīvitaṁ tu mr̥tatulyaṁ na saṁśayaḥ || 47 ||
iti niścitya tatraiva garvaṁ hitvā surēśvaraḥ |
caritramīdr̥śaṁ yasya tamēva śaraṇaṁ gataḥ || 48 ||
tasminnēva kṣaṇē jātā vyōmavāṇī nabhastalē |
māyābījaṁ sahasrākṣa japa tēna sukhī bhava || 49 ||
tatō jajāpa paramaṁ māyābījaṁ parātparam |
lakṣavarṣaṁ nirāhārō dhyānamīlitalōcanaḥ || 50 ||
akasmāccaitramāsīyanavamyāṁ madhyagē ravau |
tadēvāvirabhūttējastasminnēva sthalē punaḥ || 51 ||
tējōmaṇḍalamadhyē tu kumārīṁ navayauvanām |
bhāsvajjapāprasūnābhāṁ bālakōṭiraviprabhām || 52 ||
bālaśītāṁśamukuṭāṁ vastrāntarvyañjitastanīm |
caturbhirvarahastaistu varapāśāṅkuśābhayān || 53 ||
dadhānāṁ ramaṇīyāṅgīṁ kōmalāṅgalatāṁ śivām |
bhaktakalpadrumāmambāṁ nānābhūṣaṇabhūṣitām || 54 ||
trinētrāṁ mallikāmālākabarījūṭaśōbhitām |
caturdikṣu caturvēdairmūrtimadbhirabhiṣṭutām || 55 ||
dantacchaṭābhirabhitaḥ padmarāgīkr̥takṣamām |
prasannasmēravadanāṁ kōṭikandarpasundarām || 56 ||
raktāmbaraparīdhānāṁ raktacandanacarcitām |
umābhidhānāṁ puratō dēvīṁ haimavatīṁ śivām || 57 ||
nirvyājakaruṇāmūrtiṁ sarvakāraṇakāraṇām |
dadarśa vāsavastatra prēmagadgaditāntaraḥ || 58 ||
prēmāśrupūrṇanayanō rōmāñcitatanustataḥ |
daṇḍavat praṇanāmātha pādayōrjagadīśituḥ || 59 ||
tuṣṭāva vividhaiḥ stōtrairbhaktisannatakandharaḥ |
uvāca paramaprītaḥ kimidaṁ yakṣamityapi || 60 ||
prādurbhūtaṁ ca kasmāttadvada sarvaṁ suśōbhanē |
iti tasya vacaḥ śrutvā prōvāca karuṇārṇavā || 61 ||
rūpaṁ madīyaṁ brahmaitatsarvakāraṇakāraṇam |
māyādhiṣṭhānabhūtaṁ tu sarvasākṣi nirāmayam || 62 ||
sarvē vēdā yatpadamāmananti
tapāṁsi sarvāṇi ca yadvadanti |
yadicchantō brahmacaryaṁ caranti
tattē padaṁ saṅgrahēṇa bravīmi || 63 ||
ōmityēkākṣaraṁ brahma tadēvāhuśca hrīṁmayam |
dvē bījē mama mantrau stō mukhyatvēna surōttama || 64 ||
bhāgadvayavatī yasmāt sr̥jāmi sakalaṁ jagat |
tatraikabhāgaḥ samprōktaḥ saccidānandanāmakaḥ || 65 ||
māyāprakr̥tisañjñastu dvitīyō bhāga īritaḥ |
sā ca māyā parā śaktiḥ śaktimatyahamīśvarī || 66 ||
candrasya candrikēvēyaṁ mamābhinnatvamāgatā |
sāmyāvasthātmikā caiṣā māyā mama surōttama || 67 ||
pralayē sarvajagatō madabhinnaiva tiṣṭhati |
prāṇikarmaparīpākavaśataḥ punarēva hi || 68 ||
rūpaṁ tadēvamavyaktaṁ vyaktībhāvamupaiti ca |
antarmukhā tu yā:’vasthā sā māyētyabhidhīyatē || 69 ||
bahirmukhā tu yā māyā tamaḥśabdēna sōcyatē |
bahirmukhāttamōrūpājjāyatē sattvasambhavaḥ || 70 ||
rajōguṇastadaiva syāt sargādau surasattama |
guṇatrayātmakāḥ prōktā brahmaviṣṇumahēśvarāḥ || 71 ||
rajōguṇādhikō brahmā viṣṇuḥ sattvādhikō bhavēt |
tamōguṇādhikō rudraḥ sarvakāraṇarūpadhr̥k || 72 ||
sthūladēhō bhavēdbrahmā liṅgadēhō hariḥ smr̥taḥ |
rudrastu kāraṇō dēhasturīyā tvahamēva hi || 73 ||
sāmyāvasthā tu yā prōktā sarvāntaryāmirūpiṇī |
ata ūrdhvaṁ paraṁ brahma madrūpaṁ rūpavarjitam || 74 ||
nirguṇaṁ saguṇaṁ cēti dvidhā madrūpamucyatē |
nirguṇaṁ māyayā hīnaṁ saguṇaṁ māyayā yutam || 75 ||
sā:’haṁ sarvaṁ jagatsr̥ṣṭvā tadantaḥ sampraviśya ca |
prērayāmyaniśaṁ jīvaṁ yathākarma yathāśrutam || 76 ||
sr̥ṣṭisthititirōdhānē prērayāmyahamēva hi |
brahmāṇaṁ ca tathā viṣṇuṁ rudraṁ vai kāraṇātmakam || 77 ||
madbhayādvāti pavanō bhītyā sūryaśca gacchati |
indrāgnimr̥tyavastadvatsā:’haṁ sarvōttamā smr̥tā || 78 ||
matprasādādbhavadbhistu jayō labdhō:’sti sarvathā |
yuṣmānahaṁ nartayāmi kāṣṭhaputtalikōpamān || 79 ||
kadāciddēvavijayaṁ daityānāṁ vijayaṁ kvacit |
svatantrā svēcchayā sarvaṁ kurvē karmānurōdhataḥ || 80 ||
tāṁ māṁ sarvātmikāṁ yūyaṁ vismr̥tya nijagarvataḥ |
ahaṅkārāvr̥tātmānō mōhamāptā durantakam || 81 ||
anugrahaṁ tataḥ kartuṁ yuṣmaddēhādanuttamam |
niḥsr̥taṁ sahasā tējō madīyaṁ yakṣamityapi || 82 ||
ataḥ paraṁ sarvabhāvairhitvā garvaṁ tu dēhajam |
māmēva śaraṇaṁ yāta saccidānandarūpiṇīm || 83 ||
vyāsa uvāca |
ityuktyā ca mahādēvī mūlaprakr̥tirīśvarī |
antardhānaṁ gatā sadyō bhaktyā dēvairabhiṣṭutā || 84 ||
tataḥ sarvē svagarvaṁ tu vihāya padapaṅkajam |
samyagārādhayāmāsurbhagavatyāḥ parātparam || 85 ||
trisandhyaṁ sarvadā sarvē gāyatrījapatatparāḥ |
yajñabhāgādibhiḥ sarvē dēvīṁ nityaṁ siṣēvirē || 86 ||
ēvaṁ satyayugē sarvē gāyatrījapatatparāḥ |
tārahr̥llēkhayōścāpi japē niṣṇātamānasāḥ || 87 ||
na viṣṇūpāsanā nityā vēdē nōktā tu kutracit |
na viṣṇudīkṣā nityāsti śivasyāpi tathaiva ca || 88 ||
gāyatryupāsanā nityā sarvavēdaiḥ samīritā |
yayā vinā tvadhaḥpātō brāhmaṇasyāsti sarvathā || 89 ||
tāvatā kr̥takr̥tyatvaṁ nānyāpēkṣā dvijasya hi |
gāyatrīmātraniṣṇātō dvijō mōkṣamavāpnuyāt || 90 ||
kuryādanyanna vā kuryāditi prāha manuḥ svayam |
vihāya tāṁ tu gāyatrīṁ viṣṇūpāstiparāyaṇāḥ || 91 ||
śivōpāstiratō viprō narakaṁ yāti sarvathā |
tasmādādyayugē rājan gāyatrījapatatparāḥ |
dēvīpadāmbujaratā āsan sarvē dvijōttamāḥ || 92 ||
iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē parāśaktērāvirbhāvavarṇanaṁ nāma aṣṭamō:’dhyāyaḥ ||
dvādaśaskandhē navamō:dhyāyaḥ >>