śrīmaddēvībhāgavatē dvādaśaskandhē navamō:’dhyāyaḥ
October 16, 2025 Thursday
<< śrīmaddēvībhāgavatē dvādaśaskandhē aṣṭamō:dhyāyaḥ
(brāhmaṇādīnāṁ gāyatrībhinnānyadēvōpāsanāśraddhāhētunirūpaṇam)
vyāsa uvāca |
kadācidatha kālē tu daśapañca samā vibhō |
prāṇināṁ karmavaśatō na vavarṣa śatakratuḥ || 1 ||
anāvr̥ṣṭyā:’tidurbhikṣamabhavat kṣayakārakam |
gr̥hē gr̥hē śavānāṁ tu saṅkhyā kartuṁ na śakyatē || 2 ||
kēcidaśvānvarāhānvā bhakṣayanti kṣudhārditāḥ |
śavāni ca manuṣyāṇāṁ bhakṣayantyaparē janāḥ || 3 ||
bālakaṁ bālajananī striyaṁ puruṣa ēva ca |
bhakṣituṁ calitāḥ sarvē kṣudhayā pīḍitā narāḥ || 4 ||
brāhmaṇā bahavastatra vicāraṁ cakruruttamam |
tapōdhanō gautamō:’sti sa naḥ khēdaṁ hariṣyati || 5 ||
sarvairmilitvā gantavyaṁ gautamasyāśramē:’dhunā |
gāyatrījapasaṁsaktagautamasyāśramē:’dhunā || 6 ||
subhikṣaṁ śrūyatē tatra prāṇinō bahavō gatāḥ |
ēvaṁ vimr̥śya bhūdēvāḥ sāgnihōtrāḥ kuṭumbinaḥ || 7 ||
sagōdhanāḥ sadāsāśca gautamasyāśramaṁ yayuḥ |
pūrvadēśādyayuḥ kēcitkēciddakṣiṇadēśataḥ || 8 ||
pāścātyā auttarāhāśca nānādigbhyaḥ samāyayuḥ |
dr̥ṣṭvā samājaṁ viprāṇāṁ praṇanāma sa gautamaḥ || 9 ||
āsanādyupacāraiśca pūjayāmāsa vāḍavān |
cakāra kuśalapraśnaṁ tataścāgamakāraṇam || 10 ||
tē sarvē svasvavr̥ttāntaṁ kathayāmāsurutsmayāḥ |
dr̥ṣṭvā tān duḥkhitān viprānabhayaṁ dattavān muniḥ || 11 ||
yuṣmākamētat sadanaṁ bhavaddāsō:’smi sarvathā |
kā cintā bhavatāṁ viprā mayi dāsē virājati || 12 ||
dhanyō:’hamasmin samayē yūyaṁ sarvē tapōdhanāḥ |
yēṣāṁ darśanamātrēṇa duṣkr̥taṁ sukr̥tāyatē || 13 ||
tē sarvē pādarajasā pāvayanti gr̥haṁ mama |
kō madanyō bhavēddhanyō bhavatāṁ samanugrahāt || 14 ||
sthēyaṁ sarvaiḥ sukhēnaiva sandhyājapaparāyaṇaiḥ |
vyāsa uvāca |
iti sarvān samāśvāsya gautamō munirāṭ tataḥ || 15 ||
gāyatrīṁ prārthayāmāsa bhaktisannatakandharaḥ |
namō dēvi mahāvidyē vēdamātaḥ parātparē || 16 ||
vyāhr̥tyādimahāmantrarūpē praṇavarūpiṇi |
sāmyāvasthātmikē mātarnamō hrīṅkārarūpiṇi || 17 ||
svāhāsvadhāsvarūpē tvāṁ namāmi sakalārthadām |
bhaktakalpalatāṁ dēvīmavasthātrayasākṣiṇīm || 18 ||
turyātītasvarūpāṁ ca saccidānandarūpiṇīm |
sarvavēdāntasaṁvēdyāṁ sūryamaṇḍalavāsinīm || 19 ||
prātarbālāṁ raktavarṇāṁ madhyāhnē yuvatīṁ parām |
sāyāhnē kr̥ṣṇavarṇāṁ tāṁ vr̥ddhāṁ nityaṁ namāmyaham || 20 ||
sarvabhūtāraṇē dēvi kṣamasva paramēśvari |
iti stutā jaganmātā pratyakṣaṁ darśanaṁ dadau || 21 ||
pūrṇapātraṁ dadau tasmai yēna syāt sarvapōṣaṇam |
uvāca munimambā sā yaṁ yaṁ kāmaṁ tvamicchasi || 22 ||
tasya pūrtikaraṁ pātraṁ mayā dattaṁ bhaviṣyati |
ityuktvāntardadhē dēvī gāyatrī paramā kalā || 23 ||
annānāṁ rāśayastasmānirgatāḥ parvatōpamāḥ |
ṣaḍrasā vividhā rājaṁstr̥ṇāni vividhāni ca || 24 ||
bhūṣaṇāni ca divyāni kṣaumāṇi vasanāni ca |
yajñānāṁ ca samārambhāḥ pātrāṇi vividhāni ca || 25 ||
yadyadiṣṭamabhūdrājan munēstasya mahātmanaḥ |
tatsarvaṁ nirgataṁ tasmādgāyatrīpūrṇapātrataḥ || 26 ||
athāhūya munīn sarvānmunirāḍgautamastadā |
dhanaṁ dhānyaṁ bhūṣaṇāni vasanāni dadau mudā || 27 ||
gōmahiṣyādipaśavō nirgatāḥ pūrṇapātrataḥ |
nirgatān yajñasambhārān sruk sruvaprabhr̥tīn dadau || 28 ||
tē sarvē militā yajñāṁścakrirē munivākyataḥ |
sthānaṁ tadēva bhūyiṣṭhamabhavat svargasannibham || 29 ||
yatkiñcit triṣu lōkēṣu sundaraṁ vastu dr̥śyatē |
tatsarvaṁ tatra niṣpannaṁ gāyatrīdattapātrataḥ || 30 ||
dēvāṅganāsamā dārāḥ śōbhantē bhūṣaṇādibhiḥ |
munayō dēvasadr̥śā vastracandanabhūṣaṇaiḥ || 31 ||
nityōtsavaḥ pravavr̥tē munērāśramamaṇḍalē |
na rōgādibhayaṁ kiñcinna ca daityabhayaṁ kvacit || 32 ||
sa munērāśramō jātaḥ samantācchatayōjanaḥ |
anyē ca prāṇinō yē:’pi tē:’pi tatra samāgatāḥ || 33 ||
tāṁśca sarvān pupōṣāyaṁ dattvā:’bhayamathātmavān |
nānāvidhairmahāyajñairvidhivatkalpitaiḥ surāḥ || 34 ||
santōṣaṁ paramaṁ prāpurmunēścaiva jaguryaśaḥ |
sabhāyāṁ vr̥trahā bhūyō jagau ślōkaṁ mahāyaśāḥ || 35 ||
ahō ayaṁ naḥ kila kalpapādapō
manōrathān pūrayati pratiṣṭhitaḥ |
nōcēdakāṇḍē kva havirvapā vā
sudurlabhā yatra tu jīvanāśā || 36 ||
itthaṁ dvādaśavarṣāṇi pupōṣa munipuṅgavān |
putravanmunirāḍgarvagandhēna parivarjitaḥ || 37 ||
gāyatryāḥ paramaṁ sthānaṁ cakāra munisattamaḥ |
yatra sarvairmunivaraiḥ pūjyatē jagadambikā || 38 ||
trikālaṁ parayā bhaktyā puraścaraṇakarmabhiḥ |
adyāpi yatra dēvī sā prātarbālā tu dr̥śyatē || 39 ||
madhyāhnē yuvatī vr̥ddhā sāyaṅkālē tu dr̥śyatē |
tatraikadā samāyātō nāradō munisattamaḥ || 40 ||
raṇayanmahatīṁ gāyan gāyatryāḥ paramān guṇān |
niṣasāda sabhāmadhyē munīnāṁ bhāvitātmanām || 41 ||
gautamādibhiratyuccaiḥ pūjitaḥ śāntamānasaḥ |
kathāścakāra vividhā yaśasō gautamasya ca || 42 ||
brahmarṣē dēvasadasi dēvarāṭ tava yadyaśaḥ |
jagau bahuvidhaṁ svacchaṁ munipōṣaṇajaṁ param || 43 ||
śrutvā śacīpatērvāṇīṁ tvāṁ draṣṭumahamāgataḥ |
dhanyō:’si tvaṁ muniśrēṣṭha jagadambāprasādataḥ || 44 ||
ityuktvā munivaryaṁ taṁ gāyatrīsadanaṁ yayau |
dadarśa jagadambāṁ tāṁ prēmōtphullavilōcanaḥ || 45 ||
tuṣṭāva vidhivaddēvīṁ jagāma tridivaṁ punaḥ |
atha tatra sthitā yē tē brāhmaṇā munipōṣitāḥ || 46 ||
utkarṣaṁ tu munēḥ śrutvā:’sūyayā khēdamāgatāḥ |
yathā:’sya na yaśō bhūyāt kartavyaṁ sarvathaiva hi || 47 ||
kālē samāgatē paścāditi sarvaistu niścitam |
tataḥ kālēna kiyatā:’pyabhūdvr̥ṣṭirdharātalē || 48 ||
subhikṣamabhavat sarvadēśēṣu nr̥pasattama |
śrutvā vārtāṁ subhikṣasya militāḥ sarvavāḍavāḥ || 49 ||
gautamaṁ śaptumudyōgaṁ hā hā rājan pracakrirē |
dhanyau tēṣāṁ ca pitarau yayōrutpattirīdr̥śī || 50 ||
kālasya mahimā rājan vaktuṁ kēna hi śakyatē |
gaurnirmitā māyayaikā mumūrṣurjaratī nr̥pa || 51 ||
jagāma sā ca śālāyāṁ hōmakālē munēstadā |
huṁhuṁśabdairvāritā sā prāṇāṁstatyāja tat kṣaṇē || 52 ||
gaurhatā:’nēna duṣṭēnētyēvaṁ tē cukruśurdvijāḥ |
hōmaṁ samāpya munirāḍvismayaṁ paramaṁ gataḥ || 53 ||
samādhimīlitākṣaḥ saṁścintayāmāsa kāraṇam |
kr̥taṁ sarvaṁ dvijairētaditi jñātvā tadaiva saḥ || 54 ||
dadhāra kōpaṁ paramaṁ pralayē rudrakōpavat |
śaśāpa ca r̥ṣīn sarvān kōpasaṁraktalōcanaḥ || 55 ||
vēdamātari gāyatryāṁ taddhyānē tanmanōrjapē |
bhavatānunmukhā yūyaṁ sarvathā brāhmaṇādhamāḥ || 56 ||
vēdē vēdōktayajñēṣu tadvārtāsu tathaiva ca |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 57 ||
śivē śivasya mantrē ca śivaśāstrē tathaiva ca |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 58 ||
mūlaprakr̥tyāḥ śrīdēvyāstaddhyānē tatkathāsu ca |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 59 ||
dēvīmantrē tathā dēvyāḥ sthānē:’nuṣṭhānakarmaṇi |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 60 ||
dēvyutsavadidr̥kṣāyāṁ dēvīnāmānukīrtanē |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 61 ||
dēvībhaktasya sānnidhyē dēvībhaktārcanē tathā |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 62 ||
śivōtsavadidr̥kṣāyāṁ śivabhaktasya pūjanē |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 63 ||
rudrākṣaṁ bilvapatrē ca tathā śuddhē ca bhasmani |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 64 ||
śrautasmārtasadācārē jñānamārgē tathaiva ca |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 65 ||
advaitajñānaniṣṭhāyāṁ śāntidāntyādisādhanē |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 66 ||
nityakarmādyanuṣṭhānē:’pyagnihōtrādisādhanē |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 67 ||
svādhyāyādhyayanē caiva tathā pravacanē:’pi ca |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 68 ||
gōdānādiṣu dānēṣu pitr̥śrāddhēṣu caiva hi |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 69 ||
kr̥cchracāndrāyaṇē caiva prāyaścittē tathaiva ca |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 70 ||
śrīdēvībhinnadēvēṣu śraddhābhaktisamanvitāḥ |
śaṅkhacakrādyaṅkitāśca bhavata brāhmaṇādhamāḥ || 71 ||
kāpālikamatāsaktā bauddhaśāstraratāḥ sadā |
pākhaṇḍācāraniratā bhavata brāhmaṇādhamāḥ || 72 ||
pitr̥mātr̥sutābhrātr̥kanyāvikrayiṇastathā |
bhāryāvikrayiṇastadvadbhavata brāhmaṇādhamāḥ || 73 ||
vēdavikrayiṇastadvattīrthavikrayiṇastathā |
dharmavikrayiṇastadvadbhavata brāhmaṇādhamāḥ || 74 ||
pāñcarātrē kāmaśāstrē tathā kāpālikē matē |
bauddhē śraddhāyutā yūyaṁ bhavata brāhmaṇādhamāḥ || 75 ||
mātr̥kanyāgāminaśca bhaginīgāminastathā |
parastrīlampaṭāḥ sarvē bhavata brāhmaṇādhamāḥ || 76 ||
yuṣmākaṁ vaṁśajātāśca striyaśca puruṣāstathā |
maddattaśāpadagdhāstē bhaviṣyanti bhavatsamāḥ || 77 ||
kiṁ mayā bahunōktēna mūlaprakr̥tirīśvarī |
gāyatrī paramā bhūyādyuṣmāsu khalu kōpitā || 78 ||
andhakūpādikuṇḍēṣu yuṣmākaṁ syāt sadā sthitiḥ |
vyāsa uvāca |
vāgdaṇḍamīdr̥śaṁ kr̥tvā:’pyupaspr̥śya jalaṁ tataḥ || 79 ||
jagāma darśanārthaṁ ca gāyatryāḥ paramōtsukaḥ |
praṇanāma mahādēvīṁ sā:’pi dēvī parātparā || 80 ||
brāhmaṇānāṁ kr̥tiṁ dr̥ṣṭvā smayaṁ cittē cakāra ha |
adyāpi tasyā vadanaṁ smayayuktaṁ ca dr̥śyatē || 81 ||
uvāca munivaryaṁ taṁ smayamānamukhāmbujā |
bhujaṅgāyārpitaṁ dugdhaṁ viṣāyaivōpajāyatē || 82 ||
śāntiṁ kuru mahābhāga karmaṇō gatirīdr̥śī |
iti dēvīṁ praṇamyātha tatō:’gātsvāśramaṁ prati || 83 ||
tatō vipraiḥ śāpadagdhairvismr̥tā vēdarāśayaḥ |
gāyatrī vismr̥tā sarvaistadadbhutamivābhavat || 84 ||
tē sarvē:’tha militvā tu paścāttāpayutāstathā |
praṇēmurmunivaryaṁ taṁ daṇḍavat patitā bhuvi || 85 ||
nōcuḥ kiñcana vākyaṁ tu lajjayā:’dhōmukhāḥ sthitāḥ |
prasīdēti prasīdēti prasīdēti punaḥ punaḥ || 86 ||
prārthayāmāsurabhitaḥ parivārya munīśvaram |
karuṇāpūrṇahr̥dayō munistān samuvāca ha || 87 ||
kr̥ṣṇāvatāraparyantaṁ kumbhīpākē bhavēt sthitiḥ |
na mē vākyaṁ mr̥ṣā bhūyāditi jānītha sarvathā || 88 ||
tataḥ paraṁ kaliyugē bhuvi janma bhavēddhi vām |
maduktaṁ sarvamētattu bhavēdēva na cānyathā || 89 ||
macchāpasya vimōkṣārthaṁ yuṣmākaṁ syādyadīṣaṇā |
tarhi sēvyaṁ sadā sarvairgāyatrīpadapaṅkajam || 90 ||
vyāsa uvāca |
iti sarvān visr̥jyātha gautamō munisattamaḥ |
prārabdhamiti matvā tu cittē śāntiṁ jagāma ha || 91 ||
ētasmāt kāraṇādrājan gatē kr̥ṣṇē tu dhīmati |
kalau yugē pravr̥ttē tu kumbhīpākāttu nirgatāḥ || 92 ||
bhuvi jātā brāhmaṇāśca śāpadagdhāḥ purā tu yē |
sandhyātrayavihīnāśca gāyatrībhaktivarjitāḥ || 93 ||
vēdabhaktivihīnāśca pākhaṇḍamatagāminaḥ |
agnihōtrādisatkarmasvadhāsvāhāvivarjitāḥ || 94 ||
mūlaprakr̥timavyaktāṁ naiva jānanti karhicit |
taptamudrāṅkitāḥ kēcitkāmācāraratāḥ parē || 95 ||
kāpālikāḥ kaulikāśca bauddhā jaināstathāparē |
paṇḍitā api tē sarvē durācārapravartakāḥ || 96 ||
lampaṭāḥ paradārēṣu durācāraparāyaṇāḥ |
kumbhīpākaṁ punaḥ sarvē yāsyanti nijakarmabhiḥ || 97 ||
tasmāt sarvātmanā rājan saṁsēvyā paramēśvarī |
na viṣṇūpāsanā nityā na śivōpāsanā tathā || 98 ||
nityā cōpāsanā śaktēryāṁ vinā tu patatyadhaḥ |
sarvamuktaṁ samāsēna yatpr̥ṣṭaṁ tattvayā:’nagha || 99 ||
ataḥ paraṁ maṇidvīpavarṇanaṁ śr̥ṇu sundaram |
yatparaṁ sthānamādyāyā bhuvanēśyā bhavāraṇēḥ || 100 ||
iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē brāhmaṇādīnāṁ gāyatrībhinnānyadēvōpāsanāśraddhāhētunirūpaṇam nāma navamō:’dhyāyaḥ ||
śrīmaddēvībhāgavatē dvādaśaskandhē daśamō:’dhyāyaḥ >>