8
detail-image

śrī gaṇēśa pañcaratnam

September 01, 2025 Monday

mudā karāttamōdakaṁ sadā vimuktisādhakaṁ
kalādharāvataṁsakaṁ vilāsilōkarakṣakam |
anāyakaikanāyakaṁ vināśitēbhadaityakaṁ
natāśubhāśunāśakaṁ namāmi taṁ vināyakam || 1 ||

natētarātibhīkaraṁ navōditārkabhāsvaraṁ
namatsurārinirjaraṁ natādhikāpaduddharam |
surēśvaraṁ nidhīśvaraṁ gajēśvaraṁ gaṇēśvaraṁ
mahēśvaraṁ tamāśrayē parātparaṁ nirantaram || 2 ||

samastalōkaśaṅkaraṁ nirastadaityakuñjaraṁ
darētarōdaraṁ varaṁ varēbhavaktramakṣaram |
kr̥pākaraṁ kṣamākaraṁ mudākaraṁ yaśaskaraṁ
manaskaraṁ namaskr̥tāṁ namaskarōmi bhāsvaram || 3 ||

akiñcanārtimārjanaṁ cirantanōktibhājanaṁ
purāripūrvanandanaṁ surārigarvacarvaṇam |
prapañcanāśabhīṣaṇaṁ dhanañjayādibhūṣaṇaṁ
kapōladānavāraṇaṁ bhajē purāṇavāraṇam || 4 ||

nitāntakāntadantakāntimantakāntakātmajaṁ
acintyarūpamantahīnamantarāyakr̥ntanam |
hr̥dantarē nirantaraṁ vasantamēva yōgināṁ
tamēkadantamēva taṁ vicintayāmi santatam || 5 ||

mahāgaṇēśapañcaratnamādarēṇa yō:’nvahaṁ
prajalpati prabhātakē hr̥di smarangaṇēśvaram |
arōgatāmadōṣatāṁ susāhitīṁ suputratāṁ
samāhitāyuraṣṭabhūtimabhyupaiti sō:’cirāt || 6 ||

iti śrīmacchaṅkarācārya kr̥ta śrīgaṇēśa pañcaratnam |