gōdā catuśślōkī
October 16, 2025 Thursday
nityābhūṣā nigamaśirasāṁ nissamōttuṅgavārtā
kāntōyasyāḥ kacavilulitaiḥ kāmukō mālyaratnaiḥ |
sūktyā yasyāḥ śrutisubhagayā suprabhātā dharitrī
saiṣā dēvī sakalajananī siñcitānmāmapāṅgaiḥ || 1 ||
mātā cēttulasī pitā yadi tava śrīviṣṇucittō mahān
bhrātā cēdyatiśēkharaḥ priyatamaḥ śrīraṅgadhāmā yadi |
jñātārastanayāstvadukti sarasastanyēna saṁvardhitāḥ
gōdādēvi! kathaṁ tvamanya sulabhā sādhāraṇā śrīrasi || 2 ||
kalpadau hariṇā svayaṁ janahitaṁ dr̥ṣṭēna sarvātmanāṁ
prōktaṁ svasyaca kīrtanaṁ prapadanaṁ svasmai prasūnārpaṇam |
sarvēṣāṁ prakaṭaṁ vidhātumaniśaṁ śrīdhanvinavyē purē
jātāṁ vaidikaviṣṇucitta tanayāṁ gōdāmudārāṁ stumaḥ || 3 ||
ākūtasya pariṣkriyāmanupamāmāsēcanaṁ cakṣuṣōḥ
ānandasya paramparāmanuguṇāmārāmaśailēśituḥ |
taddōrmadhyakirīṭa kōṭighaṭitasvōcchiṣṭakastūrikā
mālyāmōdasamēdhitātma vibhavāṁ gōdā mudārāṁ stumaḥ || 4 ||
svōcchiṣṭamālikābandharajiṣṇavē |
viṣṇu citta tanūjāyai gōdāyai nityamaṅgalaṁ || 5 ||
mādr̥śākiñcanatrāṇabaddhakaṅkaṇapāṇayē |
viṣṇucitta tanūjāyai gōdāyai nityamaṅgalam || 6 ||