śrī gōvindāṣṭakam
October 17, 2025 Friday
satyaṁ jñānamanantaṁ nityamanākāśaṁ paramākāśaṁ
gōṣṭhaprāṅgaṇariṅkhaṇalōlamanāyāsaṁ paramāyāsam |
māyākalpitanānākāramanākāraṁ bhuvanākāraṁ
kṣmāmānāthamanāthaṁ praṇamata gōvindaṁ paramānandam || 1 ||
mr̥tsnāmatsīhēti yaśōdātāḍanaśaiśavasantrāsaṁ
vyāditavaktrālōkitalōkālōkacaturdaśalōkālim |
lōkatrayapuramūlastambhaṁ lōkālōkamanālōkaṁ
lōkēśaṁ paramēśaṁ praṇamata gōvindaṁ paramānandam || 2 ||
traiviṣṭaparipuvīraghnaṁ kṣitibhāraghnaṁ bhavarōgaghnaṁ
kaivalyaṁ navanītāhāramanāhāraṁ bhuvanāhāram |
vaimalyasphuṭacētōvr̥ttiviśēṣābhāsamanābhāsaṁ
śaivaṁ kēvalaśāntaṁ praṇamata gōvindaṁ paramānandam || 3 ||
gōpālaṁ prabhulīlāvigrahagōpālaṁ kulagōpālaṁ
gōpīkhēlanagōvardhanadhr̥tilīlālālitagōpālam |
gōbhirnigaditagōvindasphuṭanāmānaṁ bahunāmānaṁ
gōdhīgōcaradūraṁ praṇamata gōvindaṁ paramānandam || 4 ||
gōpīmaṇḍalagōṣṭhībhēdaṁ bhēdāvasthamabhēdābhaṁ
śaśvadgōkhuranirdhūtōdgatadhūlīdhūsarasaubhāgyam |
śraddhābhaktigr̥hītānandamacintyaṁ cintitasadbhāvaṁ
cintāmaṇimahimānaṁ praṇamata gōvindaṁ paramānandam || 5 ||
snānavyākulayōṣidvastramupādāyāgamupārūḍhaṁ
vyāditsantīratha digvastrā dātumupākarṣantaṁ tāḥ |
nirdhūtadvayaśōkavimōhaṁ buddhaṁ buddhērantaḥsthaṁ
sattāmātraśarīraṁ praṇamata gōvindaṁ paramānandam || 6 ||
kāntaṁ kāraṇakāraṇamādimanādiṁ kālaghanābhāsaṁ
kālindīgatakāliyaśirasi sunr̥tyantaṁ muhuratyantam |
kālaṁ kālakalātītaṁ kalitāśēṣaṁ kalidōṣaghnaṁ
kālatrayagatihētuṁ praṇamata gōvindaṁ paramānandam || 7 ||
br̥ndāvanabhuvi br̥ndārakagaṇabr̥ndārādhitavandyāyāṁ
kundābhāmalamandasmērasudhānandaṁ sumahānandam |
vandyāśēṣamahāmunimānasavandyānandapadadvandvaṁ
nandyāśēṣaguṇābdhiṁ praṇamata gōvindaṁ paramānandam || 8 ||
gōvindāṣṭakamētadadhītē gōvindārpitacētā yō
gōvindācyuta mādhava viṣṇō gōkulanāyaka kr̥ṣṇēti |
gōvindāṅghrisarōjadhyānasudhājaladhautasamastāghō
gōvindaṁ paramānandāmr̥tamantaḥsthaṁ sa tamabhyēti || 9 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī gōvindāṣṭakam |