4
detail-image

śrī gōvindāṣṭakam

October 17, 2025 Friday

satyaṁ jñānamanantaṁ nityamanākāśaṁ paramākāśaṁ
gōṣṭhaprāṅgaṇariṅkhaṇalōlamanāyāsaṁ paramāyāsam |
māyākalpitanānākāramanākāraṁ bhuvanākāraṁ
kṣmāmānāthamanāthaṁ praṇamata gōvindaṁ paramānandam || 1 ||

mr̥tsnāmatsīhēti yaśōdātāḍanaśaiśavasantrāsaṁ
vyāditavaktrālōkitalōkālōkacaturdaśalōkālim |
lōkatrayapuramūlastambhaṁ lōkālōkamanālōkaṁ
lōkēśaṁ paramēśaṁ praṇamata gōvindaṁ paramānandam || 2 ||

traiviṣṭaparipuvīraghnaṁ kṣitibhāraghnaṁ bhavarōgaghnaṁ
kaivalyaṁ navanītāhāramanāhāraṁ bhuvanāhāram |
vaimalyasphuṭacētōvr̥ttiviśēṣābhāsamanābhāsaṁ
śaivaṁ kēvalaśāntaṁ praṇamata gōvindaṁ paramānandam || 3 ||

gōpālaṁ prabhulīlāvigrahagōpālaṁ kulagōpālaṁ
gōpīkhēlanagōvardhanadhr̥tilīlālālitagōpālam |
gōbhirnigaditagōvindasphuṭanāmānaṁ bahunāmānaṁ
gōdhīgōcaradūraṁ praṇamata gōvindaṁ paramānandam || 4 ||

gōpīmaṇḍalagōṣṭhībhēdaṁ bhēdāvasthamabhēdābhaṁ
śaśvadgōkhuranirdhūtōdgatadhūlīdhūsarasaubhāgyam |
śraddhābhaktigr̥hītānandamacintyaṁ cintitasadbhāvaṁ
cintāmaṇimahimānaṁ praṇamata gōvindaṁ paramānandam || 5 ||

snānavyākulayōṣidvastramupādāyāgamupārūḍhaṁ
vyāditsantīratha digvastrā dātumupākarṣantaṁ tāḥ |
nirdhūtadvayaśōkavimōhaṁ buddhaṁ buddhērantaḥsthaṁ
sattāmātraśarīraṁ praṇamata gōvindaṁ paramānandam || 6 ||

kāntaṁ kāraṇakāraṇamādimanādiṁ kālaghanābhāsaṁ
kālindīgatakāliyaśirasi sunr̥tyantaṁ muhuratyantam |
kālaṁ kālakalātītaṁ kalitāśēṣaṁ kalidōṣaghnaṁ
kālatrayagatihētuṁ praṇamata gōvindaṁ paramānandam || 7 ||

br̥ndāvanabhuvi br̥ndārakagaṇabr̥ndārādhitavandyāyāṁ
kundābhāmalamandasmērasudhānandaṁ sumahānandam |
vandyāśēṣamahāmunimānasavandyānandapadadvandvaṁ
nandyāśēṣaguṇābdhiṁ praṇamata gōvindaṁ paramānandam || 8 ||

gōvindāṣṭakamētadadhītē gōvindārpitacētā yō
gōvindācyuta mādhava viṣṇō gōkulanāyaka kr̥ṣṇēti |
gōvindāṅghrisarōjadhyānasudhājaladhautasamastāghō
gōvindaṁ paramānandāmr̥tamantaḥsthaṁ sa tamabhyēti || 9 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī gōvindāṣṭakam |