mīnākṣī pañcaratnam
October 16, 2025 Thursday
udyadbhānusahasrakōṭisadr̥śāṁ kēyūrahārōjjvalāṁ
bimbōṣṭhīṁ smitadantapaṅktirucirāṁ pītāmbarālaṅkr̥tām |
viṣṇubrahmasurēndrasēvitapadāṁ tattvasvarūpāṁ śivāṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 1 ||
muktāhāralasatkirīṭarucirāṁ pūrṇēnduvaktraprabhāṁ
śiñjannūpurakiṅkiṇīmaṇidharāṁ padmaprabhābhāsurām |
sarvābhīṣṭaphalapradāṁ girisutāṁ vāṇīramāsēvitāṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 2 ||
śrīvidyāṁ śivavāmabhāganilayāṁ hrīṅkāramantrōjjvalāṁ
śrīcakrāṅkitabindumadhyavasatiṁ śrīmatsabhānāyakīm |
śrīmatṣaṇmukhavighnarājajananīṁ śrīmajjaganmōhinīṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 3 ||
śrīmatsundaranāyakīṁ bhayaharāṁ jñānapradāṁ nirmalāṁ
śyāmābhāṁ kamalāsanārcitapadāṁ nārāyaṇasyānujām |
vīṇāvēṇumr̥daṅgavādyarasikāṁ nānāvidhāḍambikāṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 4 ||
nānāyōgimunīndrahr̥nnivasatīṁ nānārthasiddhipradāṁ
nānāpuṣpavirājitāṅghriyugalāṁ nārāyaṇēnārcitām |
nādabrahmamayīṁ parātparatarāṁ nānārthatattvātmikāṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 5 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau mīnākṣī pañcaratnam |