6
detail-image

umamahēśvarāṣṭakam (saṅghila kr̥tam)

October 13, 2025 Monday

pitāmahaśiracchēdapravīṇakarapallava |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvara || 1 ||

niśumbhaśumbhapramukhadaityaśikṣaṇadakṣiṇē |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvari || 2 ||

śailarājasya jāmātaḥ śaśirēkhāvataṁsaka |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvara || 3 ||

śailarājātmajē mātaḥ śātakumbhanibhaprabhē |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvari || 4 ||

bhūtanātha purārātē bhujaṅgāmr̥tabhūṣaṇa |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvara || 5 ||

pādapraṇatabhaktānāṁ pārijātaguṇādhikē |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvari || 6 ||

hālāsyēśa dayāmūrtē hālāhalalasadgala |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvara || 7 ||

nitambini mahēśasya kadambavananāyikē |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvari || 8 ||

iti śrīhālāsyamāhātmyē saṅghilakr̥taṁ umāmahēśvarāṣṭakam |