6
detail-image

śrī śiva pañcākṣara stōtram

October 13, 2025 Monday

nāgēndrahārāya trilōcanāya
bhasmāṅgarāgāya mahēśvarāya |
nityāya śuddhāya digambarāya
tasmai nakārāya namaḥ śivāya || 1 ||

mandākinīsalilacandanacarcitāya
nandīśvarapramathanāthamahēśvarāya |
mandāramukhyabahupuṣpasupūjitāya
tasmai makārāya namaḥ śivāya || 2 ||

śivāya gaurīvadanābjabr̥nda-
-sūryāya dakṣādhvaranāśakāya |
śrīnīlakaṇṭhāya vr̥ṣadhvajāya
tasmai śikārāya namaḥ śivāya || 3 ||

vasiṣṭhakumbhōdbhavagautamārya-
-munīndradēvārcitaśēkharāya |
candrārkavaiśvānaralōcanāya
tasmai vakārāya namaḥ śivāya || 4 ||

yakṣasvarūpāya jaṭādharāya
pinākahastāya sanātanāya |
divyāya dēvāya digambarāya
tasmai yakārāya namaḥ śivāya || 5 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrīśiva pañcākṣara stōtraṁ sampūrṇam ||