śrī gaurīnavaratnamālikāstavaḥ
October 16, 2025 Thursday
vāṇīṁ jitaśukavāṇīmalikulavēṇīṁ bhavāmbudhidrōṇiṁ |
vīṇāśukaśiśupāṇiṁ natagīrvāṇīṁ namāmi śarvāṇīm || 1 ||
kuvalayadalanīlāṅgīṁ kuvalayarakṣaikadīkṣitāpāṅgīm |
lōcanavijitakuraṅgīṁ mātaṅgīṁ nōm̐i śaṅkarārdhāṅgīm || 2 ||
kamalāṁ kamalajakāntāṁ kalasārasadattakāntakarakamalāṁ |
karayugalavidhr̥takamalāṁ vimalāṅkamalāṅkacūḍasakalakalām || 3 ||
sundarahimakaravadanāṁ kundasuradanāṁ mukundanidhisadanāṁ |
karuṇōjjīvitamadanāṁ surakuśalāyāsurēṣu kr̥tadamanām || 4 ||
aruṇādharajitabimbāṁ jagadambāṁ gamanavijitakādambāṁ |
pālitasutajanakadambāṁ pr̥thulanitambāṁ bhajē sahērambām || 5 ||
śaraṇāgatajanabharaṇāṁ karuṇāvaruṇālayābjacaraṇāṁ |
maṇimayadivyābharaṇāṁ caraṇāmbhōjātasēvakōddharaṇām || 6 ||
tuṅgastanajitakumbhāṁ kr̥taparirambhāṁ śivēna guhaḍiṁbhāṁ |
dāritaśumbhaniśumbhāṁ nartitarambhāṁ purō vigatadambhām || 7 ||
natajanarakṣādīkṣāṁ dakṣāṁ pratyakṣadaivatādhyakṣām |
vāhīkr̥taharyakṣāṁ kṣapitavipakṣāṁ surēṣu kr̥tarakṣām || 8 ||
dhanyāṁ suravaramānyāṁ himagirikanyāntrilōkamūrdhanyāṁ |
vihr̥tasuradrumavanyāṁ vēdmi vinā tvāṁnadēvatāmanyām || 9 ||
ētāṁ navamaṇimālāṁ paṭhanti bhaktyēhā yē parāśaktyā |
tēṣāṁ vadanē sadanē nr̥tyati vāṇī ramā ca paramamudā || 10 ||