śrī gōpāla stōtram (nārada kr̥tam)
October 17, 2025 Friday
śrīnārada uvāca |
navīnanīradaśyāmaṁ nīlēndīvaralōcanam |
vallavīnandanaṁ vandē kr̥ṣṇaṁ gōpālarūpiṇam || 1 ||
sphuradbarhidalōdbaddhanīlakuñcitamūrdhajam |
kadambakusumōdbaddhavanamālāvibhūṣitam || 2 ||
gaṇḍamaṇḍalasaṁsargicalatkāñcanakuṇḍalam |
sthūlamuktāphalōdārahārōdyōtitavakṣasam || 3 ||
hēmāṅgadatulākōṭikirīṭōjjvalavigraham |
mandamārutasaṅkṣōbhavalgitāmbarasañcayam || 4 ||
rucirauṣṭhapuṭanyastavaṁśīmadhuraniḥsvanaiḥ |
lasadgōpālikācētō mōhayantaṁ muhurmuhuḥ || 5 ||
vallavīvadanāmbhōjamadhupānamadhuvratam |
kṣōbhayantaṁ manastāsāṁ sasmarāpāṅgavīkṣaṇaiḥ || 6 ||
yauvanōdbhinnadēhābhiḥ saṁsaktābhiḥ parasparam |
vicitrāmbarabhūṣābhirgōpanārībhirāvr̥tam || 7 ||
prabhinnāñjanakālindīdalakēlikalōtsukam |
yōdhayantaṁ kvacidgōpān vyāharantaṁ gavāṁ gaṇam || 8 ||
kālindījalasaṁsargiśītalānilasēvitē |
kadambapādapacchāyē sthitaṁ vr̥ndāvanē kvacit || 9 ||
ratnabhūdharasaṁlagnaratnāsanaparigraham |
kalpapādapamadhyasthahēmamaṇḍapikāgatam || 10 ||
vasantakusumāmōdasurabhīkr̥tadiṅmukhē |
gōvardhanagirau ramyē sthitaṁ rāsarasōtsukam || 11 ||
savyahastatalanyastagirivaryātapatrakam |
khaṇḍitākhaṇḍalōnmuktāmuktāsāraghanāghanam || 12 ||
vēṇuvādyamahōllāsakr̥tahuṅkāraniḥsvanaiḥ |
savatsairunmukhaiḥ śaśvadgōkulairabhivīkṣitam || 13 ||
kr̥ṣṇamēvānugāyadbhistaccēṣṭāvaśavartibhiḥ |
daṇḍapāśōddhr̥takarairgōpālairupaśōbhitam || 14 ||
nāradādyairmuniśrēṣṭhairvēdavēdāṅgapāragaiḥ |
prītisusnigdhayā vācā stūyamānaṁ parātparam || 15 ||
ya ēvaṁ cintayēddēvaṁ bhaktyā saṁstauti mānavaḥ |
trisandhyaṁ tasya tuṣṭō:’sau dadāti varamīpsitam || 16 ||
rājavallabhatāmēti bhavētsarvajanapriyaḥ |
acalāṁ śriyamāpnōti sa vāgmī jāyatē dhruvam || 17 ||
iti śrīnāradapañcarātrē jñānāmr̥tasārē śrī gōpāla stōtram ||