gōpāla vimśati
October 17, 2025 Friday
śrīmānvēṅkaṭanāthāryaḥ kavitārkika kēsarī |
vēdāntācāryavaryō mē sannidhattāṁ sadā hr̥di ||
vandē br̥ndāvanacaraṁ vallavījanavallabham |
jayantīsambhavaṁ dhāma vaijayantīvibhūṣaṇam || 1 ||
vācaṁ nijāṅkarasikāṁ prasamīkṣamāṇō
vaktrāravindavinivēśitapāñcajanyaḥ |
varṇatrikōṇarucirē varapuṇḍarīkē
baddhāsanō jayati vallavacakravartī || 2 ||
āmnāyagandhiruditasphuritādharōṣṭhaṁ
āsrāvilēkṣaṇamanukṣaṇamandahāsam |
gōpālaḍimbhavapuṣaṁ kuhanājananyāḥ
prāṇastanandhayamavaimi paraṁ pumāṁsam || 3 ||
āvirbhavatvanibhr̥tābharaṇaṁ purastāt
ākuñcitaikacaraṇaṁ nibhr̥tānyapādam |
dadhnā nimanthamukharēṇa nibaddhatālaṁ
nāthasya nandabhavanē navanītanāṭyam || 4 ||
hartuṁ kumbhē vinihitakaraḥ svādu haiyaṅgavīnaṁ
dr̥ṣṭvā dāmagrahaṇacaṭulāṁ mātaraṁ jātarōṣām |
pāyādīṣat pracalitapadō nāpagacchan na tiṣṭhan
mithyāgōpaḥ sapadi nayanē mīlayan viśvagōptā || 5 ||
vrajayōṣidapāṅgavēdhanīyaṁ
madhurābhāgyamananyabhōgyamīḍē |
vasudēvavadhūstanandhayaṁ tat
kimapi brahma kiśōrabhāvadr̥śyam || 6 ||
parivartitakandharaṁ bhayēna
smitaphullādharapallavaṁ smarāmi |
viṭapitvanirāsakaṁ kayōścit
vipulōlūkhalakarṣakaṁ kumāram || 7 ||
nikaṭēṣu niśāmayāmi nityaṁ
nigamāntairadhunā:’pi mr̥gyamāṇam |
yamalārjunadr̥ṣṭabālakēliṁ
yamunāsākṣikayauvanaṁ yuvānam || 8 ||
padavīmadavīyasīṁ vimuktēḥ
aṭavīsampadamambuvāhayantīm |
aruṇādharasābhilāṣavaṁśāṁ
karuṇāṁ kāraṇamānuṣīṁ bhajāmi || 9 ||
animēṣaniṣēvaṇīyamakṣṇōḥ
ajahadyauvanamāvirastu cittē |
kalahāyitakuntalaṁ kalāpaiḥ
karuṇōnmādakavibhramaṁ mahō mē || 10 ||
anuyāyimanōjñavaṁśanālaiḥ
avatu sparśitavallavīvimōhaiḥ |
anaghasmitaśītalairasau māṁ
anukampāsaridambujairapāṅgaiḥ || 11 ||
adharāhitacāruvaṁśanālāḥ
makuṭālambimayūrapiñchamālāḥ |
harinīlaśilāvibhaṅganīlāḥ
pratibhāḥ santu mamāntimaprayāṇē || 12 ||
akhilānavalōkayāmi kālān
mahilādhīnabhujāntarasya yūnaḥ |
abhilāṣapadaṁ vrajāṅganānāṁ
abhilāpakramadūramābhirūpyam || 13 ||
hr̥di mugdhaśikhaṇḍamaṇḍanō
likhitaḥ kēna mamaiṣa śilpinā |
madanāturavallavāṅganā-
-vadanāmbhōjadivākarō yuvā || 14 ||
mahasē mahitāya maulinā
vinatēnāñjalimañjanatviṣē |
kalayāmivimugdhavallavī-
-valayābhāṣitamañjuvēṇavē || 15 ||
jayati lalitavr̥ttiṁ śikṣitō vallavīnāṁ
śithilavalayaśiñjāśītalairhastatālaiḥ |
akhilabhuvanarakṣāgōpavēṣasya viṣṇōḥ
adharamaṇisudhāyāmaṁśavān vaṁśanālaḥ || 16 ||
citrākalpaḥ śravasi kalayan lāṅgalīkarṇapūraṁ
barhōttaṁsasphuritacikurō bandhujīvaṁ dadhānaḥ |
guñjābaddhāmurasi lalitāṁ dhārayan hārayaṣṭiṁ
gōpastrīṇāṁ jayati kitavaḥ kō:’pi kaumārahārī || 17 ||
līlāyaṣṭiṁ karakisalayē dakṣiṇē nyasya dhanyāṁ
aṁsē dēvyāḥ pulakarucirē sanniviṣṭānyabāhuḥ |
mēghaśyāmō jayati lalitō mēkhalādattavēṇuḥ
guñjāpīḍasphuritacikurō gōpakanyābhujaṅgaḥ || 18 ||
pratyālīḍhasthitimadhigatāṁ prāptagāḍhāṅkapāliṁ
paścādīṣanmilitanayanāṁ prēyasīṁ prēkṣamāṇaḥ |
bhastrāyantrapraṇihitakarō bhaktajīvāturavyāt
vārikrīḍānibiḍavasanō vallavīvallabhō naḥ || 19 ||
vāsō hr̥tvā dinakarasutāsannidhau vallavīnāṁ
līlāsmērō jayati lalitāmāsthitaḥ kundaśākhām |
savrīḍābhistadanu vasanē tābhirabhyarthyamānē
kāmī kaścit karakamalayōrañjaliṁ yācamānaḥ || 20 ||
ityananyamanasā vinirmitāṁ
vēṅkaṭēśakavinā stutiṁ paṭhan |
divyavēṇurasikaṁ samīkṣatē
daivataṁ kimapi yauvatapriyam || 21 ||
iti śrīvēdāntādēśikācārya kr̥ta śrī gōpāla viṁśatiḥ ||