śrī pārvatī pañcakam – 1
October 16, 2025 Thursday
dharādharēndranandinī śaśāṅkamaulisaṅginī
surēśaśaktivardhinī nitāntakāntakāminī |
niśācarēndramardinī triśūlaśūladhāriṇī
manōvyathāvidāriṇī śivaṁ tanōtu pārvatī || 1 ||
bhujaṅgatalpaśāyinī mahōgrakāntabhāminī
prakāśapuñjadāminī vicitracitrakāriṇī |
pracaṇḍaśatrudharṣiṇī dayāpravāhavarṣiṇī
sadā subhāgyadāyinī śivaṁ tanōtu pārvatī || 2 ||
prakr̥ṣṭasr̥ṣṭikārikā pracaṇḍanr̥tyanartikā
pinākapāṇidhārikā girīśaśr̥ṅgamālikā |
samastabhaktapālikā pīyūṣapūrṇavarṣikā
kubhāgyarēkhamārjikā śivaṁ tanōtu pārvatī || 3 ||
tapaścarī kumārikā jagatparā prahēlikā
viśuddhabhāvasādhikā sudhāsaritpravāhikā
prayatnapakṣapōṣikā sadārtibhāvatōṣikā
śanigrahāditarjikā śivaṁ tanōtu pārvatī || 4 ||
śubhaṅkarī śivaṅkarī vibhākarī niśācarī
nabhaścarī dharācarī samastasr̥ṣṭisañcarī |
tamōharī manōharī mr̥gāṅkamaulisundarī
sadōgratāpasañcarī śivaṁ tanōtu pārvatī || 5 ||
pārvatī pañcakaṁ nityaṁ dhīyatē yā kumārikā
duṣkr̥taṁ nikhilaṁ hatvā varaṁ prāpnōti sundaram |
hē gaurī śaṅkarārdhāṅgī yathā tvaṁ śaṅkarapriyā
tathā māṁ kuru kalyāṇī kānta kāntāṁ sudurlabhām || 6 ||
iti śrī pārvatī pañcaka stōtram |