śrī rāmacandrāṣṭakam
October 17, 2025 Friday
sugrīvamitraṁ paramaṁ pavitraṁ
sītākalatraṁ navamēghagātram |
kāruṇyapātraṁ śatapatranētraṁ
śrīrāmacandraṁ satataṁ namāmi || 1 ||
saṁsārasāraṁ nigamapracāraṁ
dharmāvatāraṁ hr̥tabhūmibhāram |
sadā:’vikāraṁ sukhasindhusāraṁ
śrīrāmacandraṁ satataṁ namāmi || 2 ||
lakṣmīvilāsaṁ jagatāṁ nivāsaṁ
laṅkāvināśaṁ bhuvanaprakāśam |
bhūdēvavāsaṁ śaradinduhāsaṁ
śrīrāmacandraṁ satataṁ namāmi || 3 ||
mandāramālaṁ vacanē rasālaṁ
guṇairviśālaṁ hatasaptatālam |
kravyādakālaṁ suralōkapālaṁ
śrīrāmacandraṁ satataṁ namāmi || 4 ||
vēdāntagānaṁ sakalaissamānaṁ
hr̥tārimānaṁ tridaśapradhānam |
gajēndrayānaṁ vigatāvasānaṁ
śrīrāmacandraṁ satataṁ namāmi || 5 ||
śyāmābhirāmaṁ nayanābhirāmaṁ
guṇābhirāmaṁ vacanābhirāmam |
viśvapraṇāmaṁ kr̥tabhaktakāmaṁ
śrīrāmacandraṁ satataṁ namāmi || 6 ||
līlāśarīraṁ raṇaraṅgadhīraṁ
viśvaikasāraṁ raghuvaṁśahāram |
gambhīravādaṁ jitasarvavādaṁ
śrīrāmacandraṁ satataṁ namāmi || 7 ||
khalē kr̥tāntaṁ svajanē vinītaṁ
sāmōpagītaṁ manasā pratītam |
rāgēṇa gītaṁ vacanādatītaṁ
śrīrāmacandraṁ satataṁ namāmi || 8 ||
śrīrāmacandrasya varāṣṭakaṁ tvāṁ
mayēritaṁ dēvi manōharaṁ yē |
paṭhanti śr̥ṇvanti gr̥ṇanti bhaktyā
tē svīyakāmān pralabhanti nityam || 9 ||
iti śrīrāmacandrāṣṭakam |
iti śatakōṭirāmacaritāntargatē śrīmadānandarāmāyaṇē vālmīkīyē sārakāṇḍē yuddhacaritē dvādaśasargāntargataṁ śrīrāmāṣṭakaṁ samāptam ||