śrī śākambharī pañcakam
October 16, 2025 Thursday
śrīvallabhasōdarī śritajanaściddāyinī śrīmatī
śrīkaṇṭhārdhaśarīragā śrutilasanmāṇikyatāṭaṅkakā |
śrīcakrāntaravāsinī śrutiśiraḥ siddhāntamārgapriyā
śrīvāṇī girijātmikā bhagavatī śākambharī pātu mām || 1 ||
śāntā śāradacandrasundaramukhī śālyannabhōjyapriyā
śākaiḥ pālitaviṣṭapā śatadr̥śā śākōllasadvigrahā |
śyāmāṅgī śaraṇāgatārtiśamanī śakrādibhiḥ saṁstutā
śaṅkaryaṣṭaphalapradā bhagavatī śākambharī pātu mām || 2 ||
kañjākṣī kalaśī bhavādivinutā kātyāyanī kāmadā
kalyāṇī kamalālayā karakr̥tāmbhōjāsikhēṭābhayā |
kādaṁvāsavamōdinī kucalasatkāśmīrajālēpanā
kastūrītilakāñcitā bhagavatī śākambharī pātu mām || 3 ||
bhaktānandavidhāyinī bhavabhayapradhvaṁsinī bhairavī
bhasmālaṅkr̥tibhāsurā bhuvanabhīkr̥ddurgadarpāpahā |
bhūbhr̥nnāyakanandinī bhuvanasūrbhāsvatparaḥ kōṭibhā
bhaumānandavihāriṇī bhagavatī śākambharī pātu mām || 4 ||
rītāmnāyaśikhāsu raktadaśanā rājīvapatrēkṣaṇā
rākārājakarāvadātahasitā rākēndubimbasthitā |
rudrāṇī rajanīkarārbhakalasanmaulī rajōrupiṇī
rakṣaḥ śikṣaṇadīkṣitā bhagavatī śākambharī pātu mām || 5 ||
ślōkānāmiha pañcakaṁ paṭhati yaḥ stōtrātmakaṁ śarmadaṁ
sarvāpattivināśakaṁ pratidinaṁ bhaktyā trisandhyaṁ naraḥ |
āyuḥpūrṇamapāramarthamamalāṁ kīrtiṁ prajāmakṣayāṁ
śākambharyanukampayā sa labhatē vidyāṁ ca viśvārthakām || 6 ||
iti śrīmacchaṅkarācāryaviracitaṁ śākambharī pañcakam ||