śrī yōgamīnākṣī stōtram
October 16, 2025 Thursday
śivānandapīyūṣaratnākarasthāṁ
śivabrahmaviṣṇvāmarēśābhivandyām |
śivadhyānalagnāṁ śivajñānamūrtiṁ
śivākhyāmatītāṁ bhajē pāṇḍyabālām || 1 ||
śivādisphuratpañcamañcādhirūḍhāṁ
dhanurbāṇapāśāṅkuśōdbhāsihastām |
navīnārkavarṇāṁ navīnēnducūḍāṁ
parabrahmapatnīṁ bhajē pāṇḍyabālām || 2 ||
kirīṭāṅgadōdbhāsimāṅgalyasūtrāṁ
sphuranmēkhalāhāratāṭaṅkabhūṣām |
parāmantrakāṁ pāṇḍyasiṁhāsanasthāṁ
parandhāmarūpāṁ bhajē pāṇḍyabālām || 3 ||
lalāmāñcitasnigdhaphālēndubhāgāṁ
lasannīrajōtphullakalhārasaṁsthām |
lalāṭēkṣaṇārdhāṅgalagnōjjvalāṅgīṁ
parandhāmarūpāṁ bhajē pāṇḍyabālām || 4 ||
trikhaṇḍātmavidyāṁ tribindusvarūpāṁ
trikōṇē lasantīṁ trilōkāvanamrām |
tribījādhirūḍhāṁ trimūrtyātmavidyāṁ
parabrahmapatnīṁ bhajē pāṇḍyabālām || 5 ||
sadā bindumadhyōllasadvēṇiramyāṁ
samuttuṅgavakṣōjabhārāvanamrām |
kvaṇannūpurōpētalākṣārasārdra-
-sphuratpādapadmāṁ bhajē pāṇḍyabālām || 6 ||
yamādyaṣṭayōgāṅgarūpāmarūpā-
-makārātkṣakārāntavarṇāmavarṇām |
akhaṇḍāmananyāmacintyāmalakṣyā-
-mamēyātmavidyāṁ bhajē pāṇḍyabālām || 7 ||
sudhāsāgarāntē maṇidvīpamadhyē
lasatkalpavr̥kṣōjjvaladbinducakrē |
mahāyōgapīṭhē śivākāramañcē
sadā sanniṣaṇṇāṁ bhajē pāṇḍyabālām || 8 ||
suṣumnāntarandhrē sahasrārapadmē
ravīndvagnisamyuktaciccakramadhyē |
sudhāmaṇḍalasthē sunirvāṇapīṭhē
sadā sañcarantīṁ bhajē pāṇḍyabālām || 9 ||
ṣaḍantē navāntē lasaddvādaśāntē
mahābindumadhyē sunādāntarālē |
śivākhyē kalātītaniśśabdadēśē
sadā sañcarantīṁ bhajē pāṇḍyabālām || 10 ||
caturmārgamadhyē sukōṇāntaraṅgē
kharandhrē sudhākārakūpāntarālē |
nirālambapadmē kalāṣōḍaśāntē
sadā sañcarantīṁ bhajē pāṇḍyabālām || 11 ||
puṭadvandvanirmuktavāyupralīna-
-prakāśāntarālē dhruvōpētaramyē |
mahāṣōḍaśāntē manōnāśadēśē
sadā sañcarantīṁ bhajē pāṇḍyabālām || 12 ||
catuṣpatramadhyē sukōṇatrayāntē
trimūrtyādhivāsē trimārgāntarālē |
sahasrārapadmōcitāṁ citprakāśa-
-pravāhapralīnāṁ bhajē pāṇḍyabālām || 13 ||
lasaddvādaśāntēndupīyūṣadhārā-
-vr̥tāṁ mūrtimānandamagnāntaraṅgām |
parāṁ tristanīṁ tāṁ catuṣkūṭamadhyē
parandhāmarūpāṁ bhajē pāṇḍyabālām || 14 ||
sahasrārapadmē suṣumnāntamārgē
sphuraccandrapīyūṣadhārāṁ pibantīm |
sadā srāvayantīṁ sudhāmūrtimambāṁ
parañjyōtirūpāṁ bhajē pāṇḍyabālām || 15 ||
namastē sadā pāṇḍyarājēndrakanyē
namastē sadā sundarēśāṅkavāsē |
namastē namastē sumīnākṣi dēvi
namastē namastē punastē namō:’stu || 16 ||
iti agastya kr̥ta śrī yōgamīnākṣī stōtram |