12
detail-image

śrī rāma stutiḥ (tulasīdāsa kr̥tam)

October 17, 2025 Friday

śrī rāmacandra kr̥pālu bhaju mana haraṇa bhava bhaya dāruṇaṁ |
navakañja lōcana kañja mukha kara kañja pada kañjāruṇam || 1

kandarpa agaṇita amita chavi nava nīla nīraja sundaraṁ |
vaṭapīta mānahu taḍita ruci śuci naumi janaka sutāvaram || 2

bhaju dīna bandhu dinēśa dānava daityavamśanikandanaṁ |
raghunanda ānandakanda kauśala canda daśaratha nandanam || 3

śira mukuṭa kuṇḍala tilaka cāru udāra aṅga vibhūṣaṇaṁ |
ājānubhuja śaracāpadhara saṅgrāma jita karadūṣaṇam || 4

iti vadati tulasīdāsa śaṅkara śēṣa muni manarañjanaṁ |
mama hr̥dayakañja nivāsa kuru kāmādikhaladalamañjanam || 5