October 17, 2025 Friday
brahmōvāca |vandē dēvaṁ viṣṇumaśēṣasthitihētuṁtvāmadhyātmajñānibhirantarhr̥di bhāvyam |hēyāhēyadvandvavihīnaṁ ...
bhajē viśēṣasundaraṁ samastapāpakhaṇḍanam |svabhaktacittarañjanaṁ sadaiva rāmamadvayam || 1 || jaṭākalāpaśōbh...
ōṁ śrīsītāyai namaḥ |ōṁ jānakyai namaḥ |ōṁ dēvyai namaḥ |ōṁ vaidēhyai namaḥ |ōṁ rāghavapriyāyai namaḥ |ōṁ ramā...
asya śrīrāmasahasranāmastōtra mahāmantrasya, bhagavān īśvara r̥ṣiḥ, anuṣṭupchandaḥ, śrīrāmaḥ paramātmā dēvatā,...
agastya uvāca |ēvaṁ sutīkṣṇa sītāyāḥ kavacaṁ tē mayēritam |ataḥ paraṁ śruṇuṣvānyat sītāyāḥ stōtramuttamam || 1...
agastya uvāca |saumitriṁ raghunāyakasya caraṇadvandvēkṣaṇaṁ śyāmalaṁbibhrantaṁ svakarēṇa rāmaśirasi cchatraṁ v...
ōṁ rājīvalōcanāya namaḥ |ōṁ śrīmatē namaḥ |ōṁ śrīrāmāya namaḥ |ōṁ raghupuṅgavāya namaḥ |ōṁ rāmabhadrāya namaḥ ...
agastiruvāca |yā sītā:’vanisambhavā:’tha mithilāpālēna saṁvardhitāpadmākṣāvanibhuksutā:’nalagatā yā mātuluṅgōd...
agastya uvāca |atha śatrughnakavacaṁ sutīkṣṇa śr̥ṇu sādaram |sarvakāmapradaṁ ramyaṁ rāmasadbhaktivardhanam || ...
ayōdhyāpuranētāraṁ mithilāpuranāyikām |rāghavāṇāmalaṅkāraṁ vaidēhānāmalaṅkriyām || 1 || raghūṇāṁ kuladīpaṁ ca...
śrīrāmō rāmabhadraśca rāmacandraśca śāśvataḥ |rājīvalōcanaḥ śrīmān rājēndrō raghupuṅgavaḥ || 1 || jānakīvalla...
ādau rāma tapōvanādigamanaṁ hatvā mr̥gaṁ kāñcanaṁvaidēhī haraṇaṁ jaṭāyu maraṇaṁ sugrīva sambhāṣaṇam |vālī nigr...