October 16, 2025 Thursday
bhavāni tvāṁ vandē bhavamahiṣi saccitsukhavapuḥparākārāṁ dēvīmamr̥talaharīmaindavakalām |mahākālātītāṁ kalitas...
ōṁ pratyaṅgirāyai namaḥ |ōṁ ōṅkārarūpiṇyai namaḥ |ōṁ kṣaṁ hrāṁ bījaprēritāyai namaḥ |ōṁ viśvarūpāyai namaḥ |ōṁ...
ōṁ umāyai namaḥ |ōṁ kātyāyanyai namaḥ |ōṁ gauryai namaḥ |ōṁ kālyai namaḥ |ōṁ haimavatyai namaḥ |ōṁ īśvaryai na...
ōṁ gauryai namaḥ |ōṁ gaṇēśajananyai namaḥ |ōṁ girirājatanūdbhavāyai namaḥ |ōṁ guhāmbikāyai namaḥ |ōṁ jaganmātr...
umā kātyāyanī gaurī kālī haimavatīśvarī |śivā bhavānī rudrāṇī śarvāṇī sarvamaṅgalā || 1 || aparṇā pārvatī dur...
nārada uvāca –jaigīṣavya muniśrēṣṭha sarvajña sukhadāyaka |ākhyātāni supuṇyāni śrutāni tvatprasādataḥ || 1 || ...
māṇikyāñcitabhūṣaṇāṁ maṇiravāṁ māhēndranīlōjjvalāṁmandāradrumamālyabhūṣitakucāṁ mattēbhakumbhastanīm |maunistō...
asya śrī annapūrṇāṣṭōttara śatanāmastōtra mahāmantrasya brahmā r̥ṣiḥ anuṣṭupchandaḥ śrī annapūrṇēśvarī dēvatā ...
ōṁ annapūrṇāyai namaḥ |ōṁ śivāyai namaḥ |ōṁ dēvyai namaḥ |ōṁ bhīmāyai namaḥ |ōṁ puṣṭyai namaḥ |ōṁ sarasvatyai ...
śrīvallabhasōdarī śritajanaściddāyinī śrīmatīśrīkaṇṭhārdhaśarīragā śrutilasanmāṇikyatāṭaṅkakā |śrīcakrāntaravā...
asya śrīśītalāstōtrasya mahādēva r̥ṣiḥ anuṣṭup chandaḥ śītalā dēvatā lakṣmīrbījaṁ bhavānī śaktiḥ sarvavisphōṭa...
śrēyaskari śramanivāriṇi siddhavidyēsvānandapūrṇahr̥dayē karuṇātanō mē |cittē vasa priyatamēna śivēna sārdhaṁm...