October 15, 2025 Wednesday
ōṁ śrīṁ hrīṁ klīṁ dhairyalakṣmyai namaḥ |ōṁ śrīṁ hrīṁ klīṁ apūrvāyai namaḥ |ōṁ śrīṁ hrīṁ klīṁ anādyāyai namaḥ ...
ōṁ hrīṁ śrīṁ klīṁ santānalakṣmyai namaḥ |ōṁ hrīṁ śrīṁ klīṁ asuraghnyai namaḥ |ōṁ hrīṁ śrīṁ klīṁ arcitāyai nama...
ōṁ śrīṁ hrīṁ klīṁ gajalakṣmyai namaḥ |ōṁ śrīṁ hrīṁ klīṁ anantaśaktyai namaḥ |ōṁ śrīṁ hrīṁ klīṁ ajñēyāyai namaḥ...
śrīrlakṣmī kamalā dēvī mā padmā kamalālayā |padmēsthitā padmavarṇā padminī maṇipaṅkajā || 1 padmapriyā nityap...
indirā viṣṇuhr̥dayamandirā padmasundarā |nanditā:’khilabhaktaśrīrnandikēśvaravanditā || 1 || kēśavapriyacārit...
ōṁ indirāyai namaḥ |ōṁ viṣṇuhr̥dayamandirāyai namaḥ |ōṁ padmasundarāyai namaḥ |ōṁ nanditākhilabhaktaśriyai nam...
(śrī lakṣmī aṣṭōttaraśatanāmāvalī>> ) dēvyuvāca |dēvadēva mahādēva trikālajña mahēśvara |karuṇākara dēvēśa bh...
ōṁ śuddhalakṣmyai namaḥ |ōṁ buddhilakṣmyai namaḥ |ōṁ varalakṣmyai namaḥ |ōṁ saubhāgyalakṣmyai namaḥ |ōṁ vaśōla...
ōṁ śrīṁ hrīṁ klīṁ mahālakṣmyai namaḥ |ōṁ śrīṁ hrīṁ klīṁ mantralakṣmyai namaḥ |ōṁ śrīṁ hrīṁ klīṁ māyālakṣmyai n...
ōṁ padmāvatyai namaḥ |ōṁ dēvyai namaḥ |ōṁ padmōdbhavāyai namaḥ |ōṁ karuṇapradāyinyai namaḥ |ōṁ sahr̥dayāyai na...
śrīrviṣṇuḥ kamalā śārṅgī lakṣmīrvaikuṇṭhanāyakaḥ |padmālayā caturbāhuḥ kṣīrābdhitanayā:’cyutaḥ || 1 || indirā...
ōṁ brahmajñāyai namaḥ |ōṁ brahmasukhadāyai namaḥ |ōṁ brahmaṇyāyai namaḥ |ōṁ brahmarūpiṇyai namaḥ |ōṁ sumatyai ...