October 13, 2025 Monday
gōvinda mādhava mukunda harē murārēśambhō śivēśa śaśiśēkhara śūlapāṇē |dāmōdarā:’cyuta janārdana vāsudēvatyājy...
dhyānam |śāntaṁ padmāsanasthaṁ śaśidharamukuṭaṁ pañcavaktraṁ trinētraṁśūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ...
ōṁ gōvindāya namaḥ |ōṁ mādhavāya namaḥ |ōṁ mukundāya namaḥ |ōṁ harayē namaḥ |ōṁ murārayē namaḥ |ōṁ śambhavē na...
pūrvapīṭhikā || vāsudēva uvāca |tataḥ sa prayatō bhūtvā mama tāta yudhiṣṭhira |prāñjaliḥ prāha viprarṣirnāmas...
jaya phālanayana śritalōlanayana sitaśailanayana śarvā |jaya kālakāla jaya mr̥tyumr̥tyu jaya dēvadēva śambhō |...
ōṁ bhairavāya namaḥ |ōṁ bhūtanāthāya namaḥ |ōṁ bhūtātmanē namaḥ |ōṁ bhūtabhāvanāya namaḥ |ōṁ kṣētradāya namaḥ ...
jaṭātaṭāntarōllasatsurāpagōrmibhāsvaraṁlalāṭanētramindunāvirājamānaśēkharam |lasadvibhūtibhūṣitaṁ phaṇīndrahār...
indra uvāca |ēkaṁ brahmādvitīyaṁ ca paripūrṇaṁ parāparam |iti yō gīyatē vēdaistaṁ vandē sōmasundaram || 1 || ...
ōṁ cāmuṇḍikāmbāyai namaḥ |ōṁ śrīkaṇṭhāya namaḥ |ōṁ pārvatyai namaḥ |ōṁ paramēśvarāya namaḥ |ōṁ mahārājñyai nam...
ōṁ namō:’stu śarva śambhō trinētra cārugātra trailōkyanātha umāpatē dakṣayajñavidhvaṁsakāraka kāmāṅganāśana gh...
cāmuṇḍikāmbā śrīkaṇṭhaḥ pārvatī paramēśvaraḥ |mahārājñī mahādēvaḥ sadārādhyā sadāśivaḥ || 1 || śivārdhāṅgī śi...
kuṇḍōdara uvāca |śailādhīśasutāsahāya sakalāmnāyāntavēdya prabhōśūlōgrāgravidāritāndhakasurārātīndravakṣasthal...