September 01, 2025 Monday
ōṁ gaṇēśvarāya namaḥ |ōṁ gaṇādhyakṣāya namaḥ |ōṁ gaṇatrātrē namaḥ |ōṁ gaṇañjayāya namaḥ |ōṁ gaṇanāthāya namaḥ ...
gaṇēśō vighnarājaśca vighnahartā gaṇādhipaḥ |lambōdarō vakratuṇḍō vikaṭō gaṇanāyakaḥ || 1 || gajāsyaḥ siddhid...
ōṁ gaṇēśāya namaḥ |ōṁ vighnarājāya namaḥ |ōṁ vighnahartrē namaḥ |ōṁ gaṇādhipāya namaḥ |ōṁ lambōdarāya namaḥ |ō...
ōṁ vidyāgaṇapatayē namaḥ |ōṁ vighnaharāya namaḥ |ōṁ gajamukhāya namaḥ |ōṁ avyayāya namaḥ |ōṁ vijñānātmanē nama...
sūrya uvāca |svānandabhavanāntasthaharmyasthā gaṇapapriyā |samyōgasvānandabrahmaśaktiḥ samyōgarūpiṇī || 1 || ...
ōṁ svānandabhavanāntasthaharmyasthāyai namaḥ |ōṁ gaṇapapriyāyai namaḥ |ōṁ samyōgasvānandabrahmaśaktyai namaḥ |...
sūrya uvāca |mūlavahnisamudbhūtā mūlājñānavināśinī |nirupādhimahāmāyā śāradā praṇavātmikā || 1 || suṣumnāmukh...
ōṁ mūlavahnisamudbhūtāyai namaḥ |ōṁ mūlājñānavināśinyai namaḥ |ōṁ nirupādhimahāmāyāyai namaḥ |ōṁ śāradāyai nam...
dhyānam –bījāpūragadēkṣukārmukarujā cakrābjapāśōtpalavrīhyagrasvaviṣāṇaratnakalaśaprōdyatkarāmbhōruhaḥ |dhyēyō...
asya śrīgaṇapatigakārādisahasranāmamālāmantrasya durvāsā r̥ṣiḥ anuṣṭupchandaḥ śrīgaṇapatirdēvatā gaṁ bījaṁ svā...
vyāsa uvāca |kathaṁ nāmnāṁ sahasraṁ svaṁ gaṇēśa upadiṣṭavān |śivāya tanmamācakṣva lōkānugrahatatpara || 1 || ...
ōṁ gaṇēśvarāya namaḥ |ōṁ gaṇakrīḍāya namaḥ |ōṁ gaṇanāthāya namaḥ |ōṁ gaṇādhipāya namaḥ |ōṁ ēkadaṁṣṭrāya namaḥ ...