October 17, 2025 Friday
viśuddhaṁ paraṁ saccidānandarūpaṁguṇādhāramādhārahīnaṁ varēṇyam |mahāntaṁ vibhāntaṁ guhāntaṁ guṇāntaṁsukhāntaṁ...
ōṁ namō bhagavatē śrīrāmacandrāya, smaraṇamātra santuṣṭāya, mahā bhaya nivāraṇāya, ayōdhyāpuravāsinē, śrīrāmāy...
pūrvāṅgaṃpaśyatu || haridrā gaṇapati pūjāpaśyatu || punaḥ saṅkalpam –pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ ...
āpadāmapahartāraṁ dātāraṁ sarvasampadām |lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham || namaḥ kōdaṇḍahastāya...
maṅgalaślōkāḥ |maṅgalaṁ bhagavānviṣṇurmaṅgalaṁ madhusūdanaḥ |maṅgalaṁ puṇḍarīkākṣō maṅgalaṁ garuḍadhvajaḥ || 1...
agastiruvāca |ājānubāhumaravindadalāyatākṣa--mājanmaśuddharasahāsamukhaprasādam |śyāmaṁ gr̥hīta śaracāpamudāra...
namāmi bhaktavatsalaṁ kr̥pālu śīlakōmalaṁbhajāmi tē padāmbujaṁ hyakāmināṁ svadhāmadam |nikāmaśyāmasundaraṁ bha...
ōṁ śrīrāmāya namaḥ |ōṁ rāmabhadrāya namaḥ |ōṁ rāmacandrāya namaḥ |ōṁ śāśvatāya namaḥ |ōṁ rājīvalōcanāya namaḥ ...
6 Most Powerful Lord Vishnu Mantras That gives you Prosperity In the Hindu Trinity, there are Brahma, Vishnu, and Mahesh (Lord Shiva). One creates the universe, one maintains it, and one destroys and transforms it when evil prevails. Lord Vishnu main...
In Hinduism, Purnima (full moon) holds special significance. Each month has one Purnima, and Kartik Purnima is considered especially important because Dev Diwali is celebrated on this day. On this day, devotees worship Lakshmi-Narayan and Lord Shiva....
What is Deepdaan? How to Perform It and What Are Its Benefits? Almost all Puranas consider Deepdaan extremely auspicious and quickly rewarding. Essentially, Deepdaan means lighting a lamp and placing it in a specific location. This specific place can...
October 16, 2025 Thursday
brahmaviṣṇu ūcatuḥ |namāmi tvāṁ viśvakartrīṁ parēśīṁnityāmādyāṁ satyavijñānarūpām |vācātītāṁ nirguṇāṁ cātisūkṣ...