October 17, 2025 Friday
śrīkr̥ṣṇaḥ kamalānāthō vāsudēvaḥ sanātanaḥ |vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ || 1 || śrīvatsakaustubha...
kalitakanakacēlaṁ khaṇḍitāpatkucēlaṁgaladhr̥tavanamālaṁ garvitārātikālam |kalimalaharaśīlaṁ kāntidhūtēndranīla...
sūta uvāca |śirō mē viṭhṭhalaḥ pātu kapōlau mudgarapriyaḥ |nētrayōrviṣṇurūpī ca vaikuṇṭhō ghrāṇamēva ca || 1 |...
tarēyussaṁsāraṁ kathamagatapāraṁ surajanāḥkathaṁ bhāvātmānaṁ harimanusarēyuśca sarasāḥ |kathaṁ vā māhātmyaṁ ni...
bhīṣma uvāca |viśvāvasurviśvamūrtirviśvēśōviṣvaksēnō viśvakarmā vaśī ca |viśvēśvarō vāsudēvō:’si tasmā--dyōgāt...
asya śrīviṭhṭhalastavarājastōtramahāmantrasya bhagavān vēdavyāsa r̥ṣiḥ atijagatī chandaḥ śrīviṭhṭhalaḥ paramāt...
yaḥ śrīgōvardhanādriṁ sakalasurapatiṁ trastagōgōpavr̥ndaṁsvīyaṁ saṁrakṣituṁ cētyamarasukhakaraṁ mōhayan sandad...
vandē rādhāpadāmbhōjaṁ brahmādisuravindatam |yatkīrtiḥ kīrtanēnaiva punāti bhuvanatrayam || 1 || namō gōkulav...
rādhā rāsēśvarī rāsavāsinī rasikēśvarī |kr̥ṣṇaprāṇādhikā kr̥ṣṇapriyā kr̥ṣṇasvarūpiṇī || 1 || kr̥ṣṇavāmāṅgasam...
pārvatyuvāca |kailāsa vāsin bhagavan bhaktānugrahakāraka |rādhikā kavacaṁ puṇyaṁ kathayasva mama prabhō || 1 |...
vandē navaghanaśyāmaṁ pītakauśēyavāsasam |sānandaṁ sundaraṁ śuddhaṁ śrīkr̥ṣṇaṁ prakr̥tēḥ param || 1 || rādhēś...
patiḥ śrīvallabhō:’smākaṁ gatiḥ śrīvallabhassadā |matiḥ śrīvallabhē hyāstāṁ ratiḥ śrīvallabhē:’stu mē || 1 || ...