October 17, 2025 Friday
kailāsaśikharē ramyē gaurī papraccha śaṅkaram |brahmāṇḍākhilanāthastvaṁ sr̥ṣṭisaṁhārakārakaḥ || 1 || tvamēva ...
ōṁ viṣṇavē namaḥōṁ lakṣmīpatayē namaḥōṁ kr̥ṣṇāya namaḥōṁ vaikuṇṭhāya namaḥōṁ garuḍadhvajāya namaḥōṁ parabrahma...
śrīśaṁ kamalapatrākṣaṁ dēvakīnandanaṁ harim |sutasamprāptayē kr̥ṣṇaṁ namāmi madhusūdanam || 1 || namāmyahaṁ v...
harē kr̥ṣṇa harē kr̥ṣṇakr̥ṣṇa kr̥ṣṇa harē harē |harē rāma harē rāmarāma rāma harē harē || harē kr̥ṣṇa harē kr...
ōmityēkākṣaraṁ brahma vyāharan māmanusmaran |yaḥ prayāti tyajan dēhaṁ sa yāti paramāṁ gatim || 8-13 || 1 sthā...
gōlōkanātha gōpīśa madīśa prāṇavallabha |hē dīnabandhō dīnēśa sarvēśvara namō:’stu tē || 1 || gōpēśa gōsamūhē...
śrīkr̥ṣṇaḥ kamalānāthō vāsudēvaḥ sanātanaḥ |vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ || 1 || śrīvatsakaustubha...
kalitakanakacēlaṁ khaṇḍitāpatkucēlaṁgaladhr̥tavanamālaṁ garvitārātikālam |kalimalaharaśīlaṁ kāntidhūtēndranīla...
sūta uvāca |śirō mē viṭhṭhalaḥ pātu kapōlau mudgarapriyaḥ |nētrayōrviṣṇurūpī ca vaikuṇṭhō ghrāṇamēva ca || 1 |...
tarēyussaṁsāraṁ kathamagatapāraṁ surajanāḥkathaṁ bhāvātmānaṁ harimanusarēyuśca sarasāḥ |kathaṁ vā māhātmyaṁ ni...
bhīṣma uvāca |viśvāvasurviśvamūrtirviśvēśōviṣvaksēnō viśvakarmā vaśī ca |viśvēśvarō vāsudēvō:’si tasmā--dyōgāt...
asya śrīviṭhṭhalastavarājastōtramahāmantrasya bhagavān vēdavyāsa r̥ṣiḥ atijagatī chandaḥ śrīviṭhṭhalaḥ paramāt...